SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Catalouge of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) CLOSING : COLOPHON : Post Colophone : PENING : CLOSING : आचार्यो ब्राह्मणैः सार्द्धमभिषेकं समन्त्रकम् । सवधोर्यजमानस्य कुर्याद् रुद्रघटाम्भसा ।। ६६ ।। यजमानः समुत्थाय गृहीत्वा श्रीफलं ततः । कृत्वा प्रदक्षिणां देवान्नत्वा वेदीसमीपतः । गत्वा समर्प्य नत्वा च मन्त्रमुक्त्वा विसर्जयेत् ॥ ६७॥ विप्रान् सम्भोज्य च ततो स्वयं बन्धुजनैः सह । कृत्वा भोजनमाज्ञप्तो विहरेच्च यथासुखम् ॥ ६८ ॥ इति ग्रहशान्त्यनुक्रमणिका । लि. दामोदर स्म (? शर्मा ) ॥ 984/11655. गरुडपुराण- सारोद्धार, श्रीगणेशाय नमः ॥ धर्मबद्धमूलो वेदस्कन्ध पुरा शाखाढ्यः । ऋतुकुसुमो मोक्षफल मधुसूदनपादपो जयति ॥ १ ॥ नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः । सत्रं स्वर्गाय लोकाय सहस्रसममासत ||२॥ त एकदा तु मुनयः प्रातर्हतहुताग्नयः । सत्कृतं सूतमासीनं पप्रच्छुरिदमादरात् ॥३॥ इति गरुडपुराण - श्रवणफलम् । आसीद् वक्ता पुराणस्य श्रीशार्दूलमहीपतेः । झुंझुरण-नगरस्यापि मिश्रः श्रीसुखलालजी ॥ १ ॥ तस्य श्रीहरिनारायणात्मजस्तत्सुतेन तु मया । नौनिधिरामेण कृतोऽयं सारसंग्रहः ॥२॥ प्राचीनैर्यत्कृतं पूर्व गारुडः सारसंग्रहः । स तु नो बुद्धिदौर्बल्याज्जातस्तस्मादयं कृतः ||३|| पुनरुक्ति परित्यज्य क्रमेरणाऽयं मया कृतः । ( बालानां सुखबोधाय न तु पाण्डित्यगर्वतः ॥ ४॥ 483
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy