SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ 484 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) अत्राप्रमाणं यत् किञ्चित्प्रमादाल्लिखितं मया । विद्वद्भिः सुविचार्यैव शोधनीयोऽनसूयिभिः (रिभिः?) ॥५।। सारोद्वारो मया मूलैंबहुग्रन्थैर्यथाहतः । तथैवानेकटीकाभिरुद्ध तः सारसंग्रहः ॥६॥ महाखेदान् मया तत्र यथास्थानं नियोजितः। को ज्ञास्यति विमूढधीः ॥७॥ विद्वानेव हि जानाति विद्वज्जनपरिश्रमम् । वन्ध्या[नव] विजानाति गुर्वी-प्रसववेदनाम् ॥८॥ ये पूर्वसंग्रहे मूढा नैव जानन्ति योग्यताम् । ते कथं हि भविष्यन्ति हर्षिताः पठनेऽस्य च ॥९॥: सारोद्धारमिमं मिश्राः पठन्तु न पठन्तु वा । मया तु स्वीयबोधाय कृतमेतन्न सर्वशः ॥१०॥ मङ्गलं भगवान् विष्णुमं० ॥११॥ लाभस्तेषां जयस्तेषां कु० ॥१२॥ राजानः परिपालयन्तु वसुधां धर्मे स्थिताः सर्वदा, पृथ्वी कामदुधा भवत्वरिवलं वर्षन्तु काले घनाः । ईर्ष्यामुज्झतु दुर्जनः परगुणेष्वासज्जतां सज्जन: तत्काव्यामृतवर्षिणी कविमुखे वाणी चिरं नन्दतु ।।१३।। COLOPHON: इति गरुडपुराणे स्वकृतश्लोकाः । 1028/10391. भागवतपुराणद्वितीयस्कन्धभावार्थदीपिकायाः दीपन टीका ॥ श्री राधारमणो जयति सुतराम् ।। वन्दे शचीसुतं नित्यानन्दमदतचन्द्रकम् । गोस्वामिषट्कं च गुरु श्रीमज्जीवनलालकम् ॥१॥ द्वितीयस्कन्धभावार्थदीपिकायास्तु दीपनम् राधारमणदासेन क्रियते तत्कृपेक्षया ॥२!
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy