SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ 482 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) वनडुहि स्मृताः' इति अनडुहः पृथग्वक्ष्यमारणत्वात् । 'अनड्वान् स (?) सैरभेयो गौः' इत्यमरसिंहोक्त:, पुगोऽनडुहोरभेदान्न पुगो विषयमेतत्, न तथा सति वृषाऽनहोरपि पयायत्वाद् वा ।....... CLOSING: अभावेऽन्यत्र मूल्यदानस्येव दृष्टत्वात् । तथा च शान्तिरत्ने उक्तालाभेन नो दद्यादाचार्यब्राह्मऋत्विजम् । न तन्मूल्यं प्रदातव्यं शक्त्यावार्थं प्रदापयेत् । इति व्याख्यातः कामदेवेन मूल्याध्यायः सतां प्रियः । तत्रत्येन प्रयासेन प्रीयन्तां परमेश्वरः ।। COLOPHON: इति श्रीदीक्षितविश्वामित्रात्मजेन कामदेवेन कृतं मूल्याध्यायविवरणं समाप्तम् ॥शुभम्भवतु।। Post Colophon: ॥संवत् १८२३ वर्षे माघ शुदी ९ भृगुवाशरे ॥श्री। 405/8756. खेटशान्तिक्रमः OPENING: ॥ श्रीगणेशाय नमः । विघ्नोत्तङ्गगिरीन्द्रभेदनविधावाखण्डलास्त्रं महामोहध्वान्त निशाचरेन्द्रहनने रामास्त्रमत्यद्भुतम् । कामानामभिवर्षणे च भजतां कल्पद्र मारणां वनं, वन्दे शङ्करवल्लभं गजमुखं श्रीपार्वतीनन्दनम् ॥१॥ यस्येषत्सङ्गमात्रेण नरोऽप्यतिविमूढधीः । प्रयाति प्राज्ञतां सद्यस्तं नमामि गुरु मुदा ॥२॥ यन्नाम्ना नव निरये नरो वै पापसञ्चयः । पच्यते पापनिमुक्तस्तं नमामि गुरु मुदा ॥३॥ वृषभानुसुता पूर्व गुरु गोविन्दसंज्ञि (ज्ञ ?) कम् । भारतीवपुसंस्थानं प्रणमामि मुहुर्मुहुः ॥४॥ पित्रोः पादाम्बुजं ध्यात्वा राधानन्दकिशोरयोः । खेटशान्तिक्रमं वक्ष्ये समासेनभ्रमच्छिदम् ॥५।।
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy