SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ APPENDIX [Extracts from important Manuscripts] 158/11374. लघुकारिका ॥ नमो गणेशाय ॥ OPENING : प्रणम्य देवं गणनायकं परं, सरस्वतीं चाप्यथ याज्ञवल्क्यम् । श्रीधराचार्यवशिष्ठमुख्यान् ब्रुवे धिया ग्रन्थमनुत्तमं हितम् ॥१॥ श्रीदेवदूतो पतिनायक: पुरा माध्यन्दिनीये (? यो) ह्यथ गौडवासी। श्रीविष्णुशर्मा इति तस्य नन्दनः स कारिकाकारवरो बभूव ।।२।। पारस्करं नमस्कृत्य येन पारं प्रदर्श्यते । शाखाधीशं याज्ञवल्क्यं लघु ब्रूते च कारिकाम् ॥३॥ निषेकाद्याश्मशानान्ताः संस्काराः स्मार्तकर्मणि । गृह्यसूत्रेऽपि गुप्तार्थाः प्रत्यक्षा दर्शयेऽप्यथ ॥४॥ CLOSING : प्रमूकाय शाश्वतं मोक्षं देहि गच्छ यथासुखम् । ब्राह्मणान् भोजयेत्पश्चात् यथा वित्तानुसारतः ॥३६॥ महालये गयाश्राद्ध प्रेतश्राद्ध दशाहिके। पिण्डशब्दं प्रयुञ्जीत अन्नममन्यत्र कीर्तयेत् ॥३७॥ इति श्री विष्णुशर्म० लघुकारिकायां वृषोत्सर्गप्रकरणम् ॥४२॥ अथ एकादशाह निमित्त श्राद्धमाचरेत् ............... 291/9363. मूल्याध्यायविवरण [२ पत्र] सैरभेयी गोरुसमाता च शृंगिणीति स्त्रियं च । ननु 'अष्टा OPENING:
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy