SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ 878 Rajasthan Oriental Research Instituto, Jodhpur. (Alwar-Collection) CLOSING : सीह श्रीविनयादयारामधेर:श्रीव मामाहंतः, पट्ट दिग्गषतर्कसंगतिबारेका स्वयंमसमलम् । शास्क प्रश्नविचारसारासहितमोके बमस्कारदं, वर्षे चाष्टभिधानसंयममिते पौषे दशम्या शितो ।।११।। F fam यः सर्वातिशयैः श्रितः फणिपतिय सेवते पक्तितो, येन ध्वस्तमठः कठोभवर यम्म नमो योमिने । यस्मादाविरभूदखण्डितवृषो यस्यामलं शासनं, यस्मिन् ज्ञानमुखागुणा मणनयातीता: स पाश्वः श्रिये ॥१२॥ बीपावनावस्तुतनाकिनायो, यत्राम्पायोपियामीमः । वामाप्रसू मानसराजहंसो, जयत्यसो सूर्यपुरावतंसः ॥१३॥ . . श्रीसूर्यमण्डनजिनेश्वरपादपमाहात्म्यतो विचितों रमले निबन्धः । पद्यात्मकः प्रवरपाठक भोजनाम्ना, .. निर्विघ्नशास्त्रपरिपूतिरपीह तस्मात् ॥१४॥ प्रथमादर्श लिखितं सूर्यपुरे भोजसागरेणेदम् । पाठकवरेण स देशतः शास्त्रम् ॥१५॥ COLOPHON : - इति श्रीयवनाचार्यप्रणीत रमलमहोदधिधर्मधारक-श्रीविजदयासूरिसमुद्र ते प्रश्नरत्नसागरे पाठकभोजनासागरसैदर्भितपद्यप्रकारे श्रीरमलतन्त्र सबीजमंत्रे परिसमाप्ताध्यायो द्वाविंशतितमोऽध्यायः ॥ . - Post-colophonic: मिती मार्मशिरशुक्ला १२ गुरुवासरे संवत् १९०९ का. श्रीस्तु शुभं भूयात् ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy