SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI ( Appendix) : 877 कौमारे युगधर्मभिश्च सवयः साकं सभायां स्थितिस्तेषामग्निमयुग्मिना च कुतुकाविष्टेन पृष्टः प्रभुः । देवास्मानमलं त्रिकाल बिषयं ज्ञानं शुभं दर्शयेस्युक्तः स्माह चमस्कियासु कुशलं शास्त्रं स्वयं रामलम् ॥३॥ मारभ्य तद्दिनमिदं सकलोपकारि, प्रापत्सुविस्तरमनेकजनस्थलेषु ।। तस्तवितत्य निहित निजपुस्तकेषु । वाचा स्वया जयति तद्रमलं त्विदानीम् ।।४॥ .भूते भाविनि वर्तमानविषये यद्यद्यदाकाडि क्षतं, तत्तत्प्रष्टुरभीष्टमिष्टमखिलं साक्षात्करोति स्वयम् । प्रश्नोद्देशविधासु चिन्तितमुखास्वेतत्तदा वाल मय, सत्याकूतविभावनेन सुधियां चेतश्चमत्कारकृत् ॥५॥ सन्त्यन्येपि सहस्रशो यदि भुवि ग्रन्थाः सुखप्रश्नदास्तेषामध्ययनक्रियासु कुशला भूयोऽपि ते भूरिशः । संदेहप्रतिघातनाय सबलं नान्यद्विना रामल, तेनत्प्रतिसावधानमनसा यत्नं कुरुध्वं बुधाः ॥६॥ प्रवचश्रीपुण्डरीकः प्रथमं सुधर्मा, ततश्च जम्बूप्रमुखा बभूवुः । संपूर्णपूर्वाङ्गविदो महान्तः, स्वष्टाङ्गनैमित्तिकशास्त्रविज्ञाः ॥७॥..... श्रीभद्रबाहमुनिपुङ्गव एष पूर्व, , .. सर्वाक्षरार्थनिपुणः प्रकटप्रभावः। विद्याचमत्कृतिवशेन जगत्यखण्डे, चक्रे सुरासुरनरात्मनि चित्रमेकम् ।।८।। श्रीभद्रबाहगुरुणा बहमुग्धबुद्धिबोधप्रदप्रकरणानि कृतानि पूर्वम् ।। उद्धृत्य सारमखिलं च निवेश्य तेष. दत्तानि तानि पठनाय तदथिनभ्यः ॥९॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy