SearchBrowseAboutContactDonate
Page Preview
Page 997
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) 585512860 दोषज्ञानरत्नावलिः OPENING: . श्रीगणेशाय नमः॥ यस्योत्तमामलविभाञ्चितपादपद्म, द्वन्द्व सुरासुरकिरीटमणिमयूखः । संरज्यते कनकरत्नसुपीतसंस्थं, तं देवदेवमहमात्मनि चिन्तयामि ॥१॥ श्रीमदगुर्जरदेशभूषणमणिस्त्रंबावतीनामके, श्रीपूर्णोनगरे बभूव सगुरुः श्रीमावरत्नाभिधः । तच्छिष्यो जयरत्न इत्यभिधाया यः पूणिमागच्छवास्तेनेयं क्रियते जनोपकृतये श्रीज्ञानरत्नावली ॥२॥ CLOSING: झषे कर्कसा दोषमुग्रहृदि, साददो दाहपित्तज्वर च। कृतं तर्पणं चोलके क्षिप्रकं च, शतेष्टाहुति होमयेद्गुग्मुल च ॥६२॥ COLOPHON: इति प्रश्नलम्नोपरि दोषरत्नावली सम्पूर्णम् ।। 5903/2826 प्रश्नरत्नसागर OPENING: श्रीकृष्णाय नमः। चचत्काञ्चनरुचये देववधूटीसुनेत्रसुखराय। नाभेयाय नमोस्तु केवलकमलात्मने तुम्यम् ॥१॥ उत्पत्तिस्थितिसंहृतिप्रभृतिभिर्यो चित्करं यों चीकरत्] जङ्गम, स्थाष्णुप्राणभृतां प्रवृत्तिनिरतः स्वच्छन्दलीलामलः । धर्म यो दशधानयत्सुकृतिनां योजीगणत्केवलो, ब्राह्मीं वाचमन साररसिक: कश्चिद्विभुक्तं श्रये ॥२॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy