SearchBrowseAboutContactDonate
Page Preview
Page 1000
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) OPENING: 5934/2880 रमलतस्वशिरोमणिः श्रीगणेशाय नमः । अविरलमदनिर्वहं भ्रमरकुलानेकसेवितकपोलम् । अभिमतकलदातारं, कामेशं गणपति बन्दे ॥१॥ मोहमदं प्रताकविरभूत इन्द्रप्रस्थे विशेष चित् ।। तेन रमलविनिर्णीतं मगजदला इतीरितम् ॥२॥ तन्मतं च विलोक्याथ कुर्वे रमलशिरोमणिम् । शिवरामद्विजो विश्वकमलशास्त्रार्थ कीर्तिव[वित् ।।३।। CLOSING: ....... इन्द्रप्रस्थप्रशस्तराजनगरे, योऽभून्महमद प्रता, तस्येयं कृतिरुत्तमातिविमला, प्रश्न : मनोज्ञैर्युता। नुक्तासारविचारसारचतुरों, रमलार्थ वित् कोविदः ॥४॥ ..............॥१॥ श्रीमत्कायस्थकुलजस्सदानंद इति स्मृतः ।। पारसी तेन लिखिता विमला विशदाक्षरा ॥२॥ तस्मान्मयाव्यलोकिष्ट शिवरामेण चादरात् । पुस्तक संस्कृतयुतं स्पष्टार्थ विशदाक्षरम् ।।३।। वर्षे वि(क)म केष (ड)ष्टवसुभूभाद्रे सिते चाष्ट मी जीवे मैत्रभसं युतेपि च सदा योगे तथा वैधृतो । .." "" " उल्लासत्रयसंयुत च नगरे कोले मनोज्ञ मया ॥४॥ प्रधुना पठनाय पाठकानामत्राशी निचयवदामि सम्यक् - एषांबुद्धिप्रकाशनायमस्माद् वाचः सिद्धिः सुपेशला भवन्तु ॥५॥ स्नात्वा ग्रन्थं नत्वा विप्रान पूजयित्वाक्षतर्धनपुष्परमलम् । लिखितं योग्यं शुभशकुनैः शुभवचनरुभौयुक्तो ॥६॥ इति रमलशास्त्रे रमलतत्त्वे तृतीय प्रकरणम् । यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया । यदि शुद्धमशुद्ध वा मम दोषो न दीयते ॥१॥ मिति पौष बदी ४ बृहस्पतिवार संवत् १९१२ । लिखितं लालारामलेखकेन। COLOPHON : Post-colophonic:
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy