SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ 872 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) -- - कमलकुमुदबन्धू लोचने वारयन्त्या, रहसि जलधिपुण्यालिङ्गिताङ्गः सलज्जम् । "हृतवसनसुपीनोत्तुङ्गवक्षोजवीक्ष्या, क्षुधित इव दिशत्वानन्दवृन्दं मुकुन्दः ।।२।। विध्वस्तारिकुलान्धकारनिचयः श्रीभूपनारायणो, दोर्दण्डप्रथितप्रतापविभवो भूमण्डलाखण्डलः ।। शौयौदार्यगभीरतागुणगणा श्रीष्टामराजाम्बुधे- . श्चन्द्रादप्यधिक: कलानिधितया श्रीचन्द्रसेनोऽभवत् ।।३।। अथिभ्यः प्रतिवासरं वितरणादभोनिधेयंधशश्चंद्रोग्याहतभास्कराखिलकरः पूर्णोदयः सर्वदा । दुर्गाधीशविमर्दनात् इव महाराजाधिराजो गिरेः, ऋद्धो रुद्रपराक्रमो रणाभुवि श्रीरुद्रसेनस्ततः ।।४।। तदीयतनयो नयैः पृथुरिवाभवत्पार्थिवः, प्रशस्त्युदयपर्वतावधिधरान्तथा भूधरात् । सुरद्रुमनिरुद्यम ददा (द)दशेषससेषकमनोरथफलप्रसून पमुकुन्दसेनोऽभवत् ।।५।। साक्षान्मुकुन्दो धरणीमवाप्य, लोकानशेषान्मुदितान्करोति । वाग्देवताया: कमलालयायाः, सीमाविवादाय वपुर्पदोयम् ॥६॥ तस्याज्ञया शेषमशेषबोधः, कृतश्चतुर्थोदितसङ्गरस्थः । सतां मुदे श्रीपरमेशसम्यग्विनिश्चयार्थ क्रमतेऽत्र यत्नः ॥७॥ ब्रह्मविष्णुशिवयामलागमानाकलय्य गिरिजानुशासनम् । रच्यते स्वरविदां सुखावहः श्रीमुकुन्दविजयो जयोदयः ।।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy