SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 871 COLOPHON: इतिश्रीशतावधान भट्टाचार्य सुतदैवज्ञरत्नाकरोद्गते ताजिकरत्नाकरे दशादिफलप्रकाशिका दशमीप्रभा ॥१०॥ संवत् १९०९। Post-colophonic: 5603/2779 मिताङ्क विवरणम् OPENING : श्रीगणेशाय नमः । सूरिः श्रीविश्वनाथो जगदुपकृतये सूर्यसिद्धान्तसारं, संगृह्मातिप्रमलादकुरुत करणं यन्मिताडाभिधानम्। . स्पष्टीकतु तदेतद्विवरणसहितं ताण्डवस्संविधत्त; तल्लब्ध्वा चाङ्कविद्याजलनिधिविबुधागोष्पदं कल्पयन्तु ॥१॥ CLOSING: यद्युत्तरदिचिह्नमनन्तरभाव्यदक्षिणं दिचिह्नमन्तरभाव्यपूर्ववृत्त बहिस्थञ्च भवति तदा उत्तरङ्गोन्नतिज्ञेया। यदा दक्षिणदिशमनन्तरभाव्योतरदिशमन्तरभाव्यपूर्ववृत्त बहिस्थं स्यात् तदा दक्षिणशृङ्गोन्नतिज्ञेया । COLOPHON : इतिश्रीताण्डवकविराजकृते मिताङ्कविवरणे शृङ्गोन्नत्यधिकार। समाप्तः। Post-colophonic: . संवत् १८७९ शाके १७४४ का. फाल्गुनमासे शुक्लपक्षे तृतीयायां बुधवासरे। 560412982 मुकुन्दविजय OPENING: श्रीगणेशाय नमः। प्रविद्यातिमिरोच्छेदि विद्याकरसहस्रकम् । जगदानंदकंदं च मुकुन्दमिहिरं नुमः ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy