SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ 870 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) OPENING : 5552/2792 ताजिकरत्नाकरः तमोगुणा विनाशिनी सकलकालमुद्योतिमी, धरातलविहारिणी जडसमाजविद्वेषिणी । कलानिधिसहायिनी लसव(ति)लोलसौदामिनी । मदन्तरविलम्बिनी भवतु कापि कादम्बिनी ॥१॥ कालो व्योमवरोदयो व्यबहतिर्यात्राप्रवेशः स्वरस्तिथ्याद्यानयनं च वत्सरफलं भव्योमगोलाकृतिः । पश्चाज्जातकताजके शकुनक: प्रश्नाश्च सकीर्णकं, रस्मरेभिरितश्चतुई शमितवारलाकरः ॥२॥ ज्योतिवमंनि लक्ष्यलक्षणकृते न्यायादिशास्त्रोल्लसदुद्यद्बुद्धिविशुद्धकौतुकतया श्रेयान्मया निर्मितः । यः सिद्धांतगभीरनीरनिचयो दैवज्ञरत्नाकरस्तस्मात्ताजिकरत्नमुद्गतमिदं भूदेव भूषायताम् ॥३॥ दृष्ट्वा ताजिकभूषणं गणपतेगैंडस्य चूडामणे:, सारं कल्पतरीस्तथैव गदितं श्रीनीलकण्ठस्य च । अन्येषां कृतिनां कृतानि बहुशः संवीक्ष्य निष्कृष्य च, श्रेयो यद्बहुसम्मत.मतमिह ब्रमः स्वपद्येन तत् ॥४॥ CLOSING वाग्देवीवदनादनादिरचनाविन्यास दीग्यन्नवद्वीपप्राप्तजनैरनेकदिवसं वाराणसीवासिनः । विद्यासागरजागरोनतम व्या ममषाकृतिविद्वद्भिः कृपया कयापि सहसा मात्सर्यमुत्सृज्यते ॥२०॥ द्वता'तमतादिनिर्णयविधिप्रोबुदबुद्धिश्रुतो, भट्टाचार्यशतावधान इति यो गोडोद्भवोऽभूत्कविः । नानाशास्त्रविदा तदात्मज चिरंजीवेन यानिमितं दिव्यं ताजिकरन सम्प [मस्य] दशमी पूर्णा प्रभाभूदियम् ।।२९॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy