SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 869 येन श्रमेण रचितोऽच्युचतारुवृत्तं. ग्रन्थो मयैष न हि कोऽप्यपरोऽस्य वेत्ता। त्वामन्तरेण विदुषां रसनासने तु, . सभ्यङ् निवेश्य करुणालय ! पालयस्व ॥२३॥ प्रथ ग्रन्थसमाप्तिसूचकं पद्यं बीजगणितेनोच्यते यो राशिगुणगुरिणतोमकरसहितो घनं भवति । घनमूलं वर्गीकृतमग्निः उविनिम्न कृतिः सका ॥२४॥ राशिर्वाजिगजा ८७ हतः ससहितो विश्वस्तु १३ संवत्सरो, मा: पक्षस्तिथिवारभप्रभतयो विश्वो १३नराशः समाः। ठाकुर्दासविलासउद्यतपदो ग्रन्थोऽत्रे घस्र शुभे, हीरानंदकृतः सदा विजयतां विद्वज्जनः पूजितः ॥२५॥ मथ ग्रन्थसमाप्तिसूचकं पद्यम् वाय्वाकाशमुनींदुभिः १७०५ परिमिते शाके तथा कार्तिके, मासे कृष्णदलेन शंकरतिथौ पुष्यायोगे शुभे । ठाकुर्दासविलासनामसहितं ग्रन्थं मुहूर्ततं, हीरानंदबुधोऽत्र पूर्तिमनयत्पञ्चाङ्गशुद्ध दिने ॥२६॥ श्रीमठ्ठाकुर्दासभूभृद्विलासे, हीरानन्दप्रोक्तवृत्तप्रकाशे। अन्थेऽन्वर्थे [न्विते] संहितास्कंधसारः, संपूर्णोऽयं शुद्धिपूर्वोऽधिकार ॥२७॥ COLOPHON: इतिश्रीदेवज्ञवर्यनरसिंहतनयहीरानंदविरचिते ठाकुर्दासविलासे शुद्धिनिरूपण तिथिवयंशाकाधिकारः १६ समाप्तः ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy