SearchBrowseAboutContactDonate
Page Preview
Page 989
Loading...
Download File
Download File
Page Text
________________ 868 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) यस्याः कारणमच्युताङ्घ्रिकमलं धातुश्च पात्रे स्थितिः, श्रीकण्ठस्य जटासु मेरुशिखरे काश्या प्रयागे तया। प्राच्या सागरसङ्गता प्रतिपदं या भुक्तिमुक्तिप्रदा, सा गङ्गा रघुवीरपूर्वकपुरे सद्भिः सदा सेव्यते ॥५॥ CLOSING: ज्योति:सिद्धान्तवेत्ता सकलगुणयुतः शीलसौजन्यसिन्धुः, विश्वामित्रान्वये श्रीनरहरिरभवन्मालवत्या नगर्याम् । द्वौ पुत्रौ तस्य जातो नयनसुख इति ज्येष्ठ मासीत्कनिष्ठो, हीरानन्दोऽस्त्युभावप्यखिलफललसजोतिषज्ञाननिष्ठी ॥१८॥ माज्ञप्तो जयसिंहभूमिपतिना सूर्यादिकाखेचरान्, यन्त्रः स्पष्टतरान्विधाय विविधंधूत्वा खगोलं स्फुटम् । सिद्धान्तं जयसिंहकोस्तुभामिति ख्यातं च जीवं नवं, पूर्व पण्डितराजनामपदवी दिल्लीश्वरादाप्तवान् ॥१९॥ गर्गाद्यंगदितास्तथामुनिवरयंक्ता वसिष्ठादिभिः, सर्वराधुनिकैविचार्य रचिता ये ये निबन्धा बुधैः । तांस्तान्वीक्ष्य मुहुः प्रणम्य गणपं वाणी गुरु च क्रमाखीरानंद इमं चकार रुचिरं ग्रंथं तदर्थानुगम् ॥२०॥ ष्ट्वा तस्त्रिविधं समस्तफलदं ज्योतिष्प्रबन्धं ततः, स्कन्धं साहितिकं विचिन्त्य सुतरी श्रेष्ठं चतुर्वर्गदम् । श्रीमठ्ठाकुरदासभूपतिमुदे ग्रन्थः कृतोऽयं मया, वृत्ततिकताजकादिणितप्रोक्तप्रकारान्वितः ॥२१॥ यावत्-श्रुतिस्मृतिपुराणकथातिपुण्या, . यावच्च रामचरितं रुचिरं विभाति । तावत्समुल्लसतु ठाकुरदासनाम्ना, अन्धो विलास उदितः (सततं) पृथिव्याम् ॥२२॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy