SearchBrowseAboutContactDonate
Page Preview
Page 988
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakılt Manuscripts, Pt. XXI (Appendix): COLOPHON : - इति श्रीमद्विविधविद्याविनोदितान्तःकरणाखिलगोजगणितविदावलीनीराजितचरणपीठश्रीमद्गुरुनायाघ्रिसरोजमधुपमालवीयशुक्लमथुरानाथविरचितो ज्योतिः सिद्धान्तसारः समाप्तिमकारणीत् । शुभं भूयात् । Post-colophonic : मिति भाद्र पद कृष्णापक्ष ४ संवत् १९१२ । 5523/3009 ठाकुरवासविलासः OPENING : श्रीगणेशाय नमः। श्रीमन्मङ्गलमूत्तिमातिशमनं विघ्नौध विध्वंसन, स्वान्तध्वान्तविदारणं कुजविदां ज्ञानोद्गते: कारणम् ।। सिन्दूरारुणझुण्डमिन्दुशकलप्रोल्लासिमौलिस्थलं, वन्देऽहं सुरवववंदितपदं देवं द्विपेन्द्राननम् ॥१॥ विश्वं स्थावरजङ्गम सृजति यो रक्षत्यजन तती, भूयस्तं हरति स्वयं विरचितंब्रह्माच्युतस्थाणुभिः । श्रीसूर्यादिनवग्रहभंगणनित्यं जगत्पूजितलौके यच्चति वः शुभाशुभफलं कालाय तस्मै नमः ॥२॥ श्रीमल्लक्ष्मणपत्तनान्मनु १४ मितकोशोन्तरेऽवाग्दिशि, ध्यक्त धीरघुवीरसंज्ञकपुरं वर्वति सर्वातिहत् । इभ्योद्भासितरम्यहम्य॑मभितः सभ्यास्पदैः शोभितं, पापीकूपसरोभिरचितपदर्देवालयश्चावृतम् ॥३॥ योजनद्वयविहारिणी ततो जाह्नवी सकलपापहारिणी। तगतश्रुतिबिदुसत्तम्वनिः शृण्वठीव मुदिता तरङ्गिता ।।४।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy