SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ 866 Rajasthan Oriental Research Institute, Jadhpor. (Alwar-Collection) पूर्व यद्यपि संस्थितिस्ऋिविषयस्रोतस्विनीरोधसि, श्रीमत्पाटलिपुत्रनामनगरे विद्वज्जनोपाधये । तत्राप्यालमगंजनामसुपुरे ज्योतिर्विदा धीमता, . बन्याङ्घ्र स्वपितामहस्य विमलभ्राजत्सदाचारिणः ॥१११॥ प्रत्वप्रथितं जगत्पथसदानंदाह्वयं विघ्रतो, झासीवस्ति तथाप्यनेकदिवस: श्रीविश्वनाथाज्ञया । काश्यां श्रीमदशेषपेशलधियां वंद्यस्य राज्ञां गुणेगुंण्य श्रीयुतडा[भा]लचन्द्रनृपतेः सङ्गे विचिंता स्थितिः । ११२।। तत्राहं द्विज ईशप्रेरितधिया छात्रान्समध्यापयभासेन्माखिलभूनभः स्थितिगतेः शास्त्राणि प्राङ मूलयोः । तांस्त्वंतद्विषयोक्तपेशलधियो दृष्ट्वा नपाज्ञाभवमच्चित्ते च भवेत्सुहैयतवपुर्गीर्वाणवाण्या ऋजुः ॥११२।। त्यक्त्वा तत्र दुरूहदुर्घटपदं तस्योपपत्ति बहू स्वल्पं सारमिदं च बालजनताबोधाय पूर्ण व्यधात् । ज्ञात्वतत्प्रभवेच्चमत्कृततरा सूक्ष्मास्य बुद्धिर्यद्रि, स्यादेवाखिलशास्त्रकष्टनिरपेक्षो यं सुधीर्वदितः॥११४॥ प्रपूर्वेयं विद्या यदियमतिकष्टादतिबलात्परेषां सच्छास्त्रादमिनजलधेः श्रीरिव मया । प्रकाशं सन्नीता[ह्य]तिशयितविनीतापुनरियं, सदानंदायास्तां जगदधिपतेः श्रीयुतमुरोः ॥११॥ वेदाभ्रनगभूगण्ये शके जेष्ठसिते कुजे।। समाप्तिमगमद्ग्रन्थस्तियो विश्वसृजः शुभः ॥११॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy