SearchBrowseAboutContactDonate
Page Preview
Page 986
Loading...
Download File
Download File
Page Text
________________ 865 Catalogue of Sanskrit & Prakrit Manti scripts, Pt. XXI (Appendix) कर्माण्युत्तरभव्यान्युदयाचस्य क्षिती प्रवर्तन्ते ।। लोकानामयमात्मा त्रयीतनुः धीरविजयति ।।२।। जय जय भारति भव्ये विचित्रवेषे विभूषिताशेषे । कविजनवदनविभूषे प्रतिशयितानंदमञ्जूषे ॥३॥ जयति श्रीगुरुचरणं, मादृशजडवर्गजीवनं शरणम् । हरणं स्वहृदयतमसां करणं सज्ज्ञानसंपत्तः ॥४॥ सहृदयहृदयसरोजं विकासयंति स्वपुष्टतरसुकरैः। परिपूरितजगदाशा जयन्तु जीवन्तु मित्राणि ॥५॥ कथमहमेकरसनया सज्जनगणगौरवर्णनं कुर्याम् । श्रीव्यासो वाल्मीकिः क्षमो गणेशोथवा शेषः ॥६॥ प्रतिविचित्रशक्तिभाजो संतो सन्तोषमुख्यस्य गुणवंतः । परमुणदोषारोपे पटव: कटवः क्षमान्विताः सन्तु ॥७॥ किमिह विशेष बहूवत्या नामं नामं[भ]नणादथ ब्रह्म। मालव-मथुरानाथस्तनोति वसुधाभ्रमीमांसाम् ।।८।। CLOSING: भति हि कठिनं ज्योतिःशास्त्रं ततो विषयो ह्ययं, किमिह सुतरां बोध्यं शोध्यं मनुष्यचतुष्पदः। जगदधिपतिब्रह्माविष्णुस्तथा च सदा शिवो, निजकृतिमिमां बेदध्वस्तान्तरीमतमा गुरुः ॥१०॥ पद हेयतुहेपतेति यवनरुद्देष्यते प्रायशो!, पद्ज्ञानादखिलतदंगकुशलोऽत्रत्योऽथवा गण्यते । सच्चेर्दै गुरुपादपप्रवुगले, भृङ्गायमानः सदा, शुक्लोपाह्वयमालवीयमथुरानायो मुदेऽवीभवत् ॥११॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy