SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute.Jodhpur. (Alwar-Collection) 5518/2931 ज्योतिःसार-सागरः OPENING : श्रीगणेशाय नमः । यस्मिन्नम्युदितेऽभ्युदेति भुवनं यत्रास्तभाजि, व्रजत्यस्तं ध्वस्तसमस्तदुस्तरतमस्तोमान्धिपूरोदरे । यद्दोषागमने तनोति सदृशामाशु प्रसन्ना दृशं, ज्योतिर्धान्तिहरं हरेस्तदमलं भूयात्सतां भूतये ॥१॥ अनेकतंत्रसिद्धान्तनितान्तासक्तचेतसाम् । ज्योतिविदां मुदेऽस्माभिः क्रियते सारसागरः ॥२॥ माण्डव्यगर्गादिमुनिप्रणीतं, ग्रन्थार्थतत्त्वं विदुषां वचांसि । भाचिन्वतो लल्लवराहभोजावीनां न मे चापलमस्ति तत्र ॥३॥ COLOPHON: इति श्रीहोरिलात्मज....."धीमत्कीतिकरकृती ज्योतिःसारसागर यात्रा-निर्णयो नाम पञ्चमस्तरङ्गः। Post-colophonic: संवत् १९१० । लेखक माधो। 5522/2626 ज्योतिसिद्धान्तसार OPENING: सिन्दूरारुणमास काल विघ्नस्य शर्मगणंपालम् । मोदकपूरितवदनं सत्सुखसदनं नमस्यामः ॥३॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy