SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix ) 873 कि राजविजयेनात्रयुद्धकौशलकोतुकम् । मुकुन्दविजयादस्माद्बहुभेदस्वरोदयात् ॥९॥ अपूर्वा स्वरविन्नौका गंभीरसमरार्णवे । धीरास्तरन्त्यधः मज्जन्स्यूपरिसंस्थिताः ।।१०।। यो भूपतिर्वसुमती वसुमान् अहेयुञ्छित्यशेषचतुरङ्गचमूसमेतः । जित्वा रिपून् स्वरविदोप्यवमत्य नित्यं, सन्तापमेति समरे विजयं कदाचित् ॥११॥ CLOSING श्रीमार्तण्डपुरे समङ्गलपुरान्तर्वतिनी प्रोल्लसत्यज्ञागारविभूषितेसूनिवसनविद्वद्विवादोदये । अब्दे चन्द्रनवासुगेन्दुगणिते (१५९१) श्रीविक्रमे भूभृता, भूत्यै श्रीपरमो मुकुन्दविजयं प्रध्यान्वबध्नादमुम् ।। COLOPHON : इति श्रीमन्मुकुन्दविजयसमाप्तिमगमत् । 564613020 योगरत्नावली OPENING भों नमः श्रीवक्रतुण्डाय । या सूक्ष्माकृतिभेदतस्त्रिजगता चित्तै परोद्भासते, वर्णाद्यात्मकतामवाप्य रुचिरांधत्तं तनुभूयसीम् ।। वेदाद्यात्मतया विचाररुचिरं सा तत्स्वसंदीपनं, कुर्वन्ती कविभारती भवतु नो भन्याय भव्यात्मिका ॥१॥ यदर्वाङ्ग नारी विलसति परा कान्तिनिलया परागं पुरूपं जयति च जटाजूटरुचिरम् । सदा शृङ्गाराङ्ग वहति वपुषा यस्त्रिभुवने, नमस्तस्मै कस्मैचिदधिककलायेन्दुशिरसे ॥२॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy