SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 851 श्रीराधाराध्यराज्यो लसति सति सदा कौतुकोनुप्रतुष्टो, नाना मानाधिनाथो हरचरणरतो माप [र] रूपप्रपन्नः ।। दाता त्राता प्रतापी परपुरहरणाचापसंपत्प्रपञ्चश्चंचसिञ्चत्सुचन्द्रो भक्तु वरवली द्योतितातिप्रतिष्ठः ॥९॥ प्रोतकीर्तिसुधांशुदीधितिंचरानन्दिताखण्डलं, शीलश्रीशिक्दानसिंहनृपतेरानन्दकन्दप्रदम् ।। सखुक्तियषितं स्वबुद्धिमषितं बोलप्रकाशाभिधं, श्रीनीलाम्बरभूसुरः प्रकुरुते सन्देहसन्दोहहृत् ॥१०॥ इह ग्रन्थे रेखामणितभरिणतं क्षेत्रपरिणतं तथा । मौर्वीजातं समकुतलगन्यस्त्रमाणितम् तथा ।। CLOSING अक्षांशो न नवत्यंशालम्बाशा एव । एवं सर्ववृत्तेषु नवत्यंशयुतचापरूपाणां भाऽर्दाशशोधनेन चापकोट्यंसिद्धिरिति न च चापस्य बृहत्कोटिः बी.सी. चापं, वी.सी. चापस्व बृहत्कोटिः न च चापमिति सिद्धम् ।। (अन्त अपूर्ण) 5376/2619 सिद्धान्तराज OPENING : प्रों नमः श्रीगणाधिपतये विघ्नहः। नित्यानंदं नित्यमव्यक्तमीशं, सच्चिद्रूपं निर्गुणं निर्विकारम् । एक व्यापि ब्रह्मवेदांतवेद्य, यत्त वंदे विश्वरूपं मुकुन्दम् ॥१॥ श्रीसूर्यसोमपरमेष्ठिवशिष्ठमर्माचार्याविरोमकपुलस्त्यपराशराद्यः । तंत्राणि यानि गदितानि जयन्ति तानि, स्फूर्जद्विधागरिणतमोलपरिस्फुटानि ॥२॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy