SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ 850 Rajasthan Oriental Research Institute.'Jodhpar. (Alwar-Collection) श्रीलश्रीरामपादामलकमलरजोराजिपूजाभिमानी, गर्जद्वारीन्द्रदन्तालिबलदमनप्राप्तमुक्ताफलानाम् ॥ हती दीनकभर्ता विविधमुखमुखानन्दसन्दोहधर्ता, जातश्चण्डांशुवंशे निजकुलतिलक: श्रीप्रतापादिसिंहः ॥२॥ तत्पुत्रः प्रथितः प्रतापतपनः, सौजन्यजन्यप्रभो, दृप्यद्व रिसमस्तमस्तकनुतः क्रुध्यन्मृगेन्द्रोपमः ।। नानादानपयोधिसंभववशश्चन्द्रप्रकाशोऽभवख्यातः श्रीबखतेशसिंहनृपतिर्मानोन्नतः सन्नतः ।।३।। नृपाणां मूद्धन्यस्सकलजनधन्यस्सरभसः, कृपापारावारः कुलकमलसिंहो नरपतिः ।। सुतस्तस्य प्रोद्यत्सकलकलयालंकृतमतिः, कृतां चित्रस्फूर्तिःकृतसुकृतमूर्तिः सुरुचिरः ॥४॥ बली कीरो धीरोनरपतिगभीरोतिचतुरः, प्रतापत्रस्तारिर्धरणिकमलोल्लासतरणिः ॥ यतो दाने सिंहः शिव इव जनेषु क्षितिपतिस्ततः ख्यातः सिंहो जगति शिवदानादिरधुना ॥५।। चकास्ति श्रीयुक्तो नृपमुकुटनीराजितपदः, शरच्चन्द्राभायद्वितरणजकीतिः शिखरिणी। शीलश्चण्डारिकरो, विभूतिधारी, नृपाभिमानहरः । नानाकलाविनोदी विनायकप्रीतिकृत्सचन्द्रकलः ॥६॥ अलवर नगर निवासी वशी प्रकाशी जयी जयति । ईशो मोपविलासी श्रीशिवदानादिसिंहनृपः ।।७।। श्रीपञ्चाननसेवयानरवरः पृथ्वीशपञ्चाननः, शिक्षाकृज्जगतामुदाहरति यो रातीन्द्रवृन्दादसिम् ।। बल्लन्मल्लगणस्समं दरहरः, सुप्रीतसर्वसहो । दाताकल्पतरुप्रमस्सरभसः ख्यातस्स जीयादयम् ॥८॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy