SearchBrowseAboutContactDonate
Page Preview
Page 970
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Bt. XX1 (Appendix) 849 अथ प्रन्थावसानमलङ्गम्-:: एको यो निजयेच्छया द्विवपुषी धृत्वा शिवावल्लभस्त्र्यालोकश्चतुराननस्तुतपदः पञ्चाननो जन्मभूः । षड्वक्त्रस्य सदैव सप्तमुनिभिश्चिंत्योष्टमूतिर्नवनिध्यश्वर्यकरो नृणां वितरताद्भव्यं स मे शङ्करः ॥६।। इति कलकोमलवृत्तः, पत्तः सरसैरलंङ्कताङ्गायाम् । गणितलतायामुक्त ग्रन्थालङ्कारवत्कुसुमम् ॥७॥ इति गणितलतायां विपुलरसायां श्रीवल्लभगणकेन बर:, कलवृत्तदलाढय: पञ्चसुकुसुमैः संयुक्त मधुगन्धधरैः । • मुनिरवेन्वुसमानः सुललितगान रचितायां वृत्तै रम्यं, प्रकीर्णसंज्ञक पञ्चमसंख्यं स्तबकमिदं सुजनर्गम्यम् ॥ COLOPHON: इति प्रकीर्णकस्तबकं पञ्चमम् ।। इति गणितलतेयं सप्तरामेषुवृत्तै ५३७, . रसमुजसुमनोभिः संयुता पञ्चगुच्छः । .. मुदितहृदय एनामभ्यसेन्मानुषो यो, दिशतु बहुल भव्यं तस्य गौरीगिरीश: ।।५३७।। Post-Colophonic: इति श्रीवल्लभगणककृता गरिणतलता समाप्ता ।। शुभमस्तु ।। 5339/3021 गोलप्रकाशः श्रीगणेशाय नमः । OPENING: नित्यं गोनवनीतनीतरभसं श्रीरङ्गराकाघवं, सुज्ञालंकृतलाङ्गलाङ्गरतिदं श्रीकृष्णमीशं कविम् । नन्दप्रश्रितबन्धुबन्धुरमजं, कान्तं कलांक परं, रन्तार निजगं सुदर्शनधरं वन्देऽरविन्दाधरम् ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy