SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ 848 Rajasthan Oriental Research Institute, Jodhpur. (alwar-Collection) तेषां वचनैश्चोदितबुद्ध - - मणिते विलसितुमेव विशुद्ध। भवत्युद्यतामेद्य मनीषा, शास्त्राभ्यासे यदप्यनीशा ॥४॥ CLOSINC श्रीबालाभिधदीक्षितैनिजयशःशुक्लीकृताशान्तरभू देवोपकृतीङ्गितश्च मुरुभिः पाटीविधी दीक्षितः । अम्बाशङ्करदीक्षितात्मजपटुः श्रीवल्लभो गुर्जरः, पृथ्वीनिर्जर ईशदत्तधिषणो ग्रन्थप्रबन्धोद्यत. ।।५।। विकसितरुचिशास्त्रकंजवन्दोत्कटमकरन्दविमत्तचित्तवृत्त:। रसिकजनमधुव्रतस्य प्रीत्य गणितलता भवतात्सुपुष्पितामा ।।६।। जयनगरनिवासी श्रोतविद्याविलासी, " ज्वलनयजनशुद्धो दीक्षितो माधवाख्यः । गुणगणलसदम्बाशङ्करस्तत्तनूजः, पठितगणितविछः शङ्करानुगृहीतः ॥१॥ भूदेवानुगृहीतोगुरुचरणरतो गुर्जरौदीच्यजातिश्चांचल्येनानुरक्तो ह यपटुमतिरपि श्रीशिवानुगृहीतः । तज्जः श्रीवल्लभोहं वरमणितलता, पुष्पयुक्ता मकार्ष, संतस्तद्वासनातः प्रमुदितमनसः संतु दूरीकृतेयाः ॥२॥ • अस्यां स्थितायां हृदयालवाले, . फलं तु सांख्यप्रतिपादयित्वम् । यथा तमोहारिणिचंद्रचूडे, समाश्रिते सद्हृदयारविंदे ॥३॥ यथामतिप्रोक्तमिदं मयात्र, तत्स्वल्पमप्यक्ष्य चयंतु तोषम् । समस्तभेदान् गणितागमस्य, श्रीसूर्यनारायण एव वेद ॥४॥ भासाश्चत्रसितादितश्च तिथयस्तत्वैश्च वेदै हृती, राशिविशतिभिश्च वासरमितिस्तुद्युक्तिहीनस्तु सः । षट्षष्टि : परिदृश्यते वद ततोमासादिमानं पटो, नागाङ्काद्रिधरान्वितः स च समात्र, ग्रंथपूर्तिर्गता ॥५॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy