SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manascripts, Pt. XXI (Appendix) 847 COLOPHON: Post-Colophonic: ___ इति श्रीक्षेत्रदीपिकायां वस्तूपपा नाम पञ्चमः प्रकाशः समाप्तः । समाप्तञ्चेदं प्रकरणम् । संबत् १६०२ चैत्रशुक्ला ८ भौमवासरे । लिखितं भगवान् । शुभं भूयात् । श्रीविद्यावृद्धिचेतः परिषदनुमतः सर्वविज्ञातिमुख्यः, श्रीहट्ट'सस्य रीति चुधजनसुखदां तत्त्वतः संविरच्य । श्रीलरुलेष्टनाख्यैस्तदनु च हरचन्द्राख्यविज्ञ समेत: श्रीयोगध्यावमिश्रोऽखिलविबुधमुदे मुद्रयामास शुद्धाम् ।।१।। यन्त्रे सारसुधानिधौविधुरिपुक्षोणीभृदिन्दून्मिते, शाके पौषसितेतरे वसुविथो श्रीभानुसूनोदिने । रेखाकोणमुखप्रबोधजनचीमुद्राक्षरः पूर्णता, प्राप्तेयं बरदीपिकासुगमता-ज्ञानप्रकाशात्मिका ।।२।। लिखायतं श्रीमहाराजाधिराजराजेन्द्रश्रीश्रीश्रीश्रीश्रीश्रीश्रीश्रीश्रीश्रीश्राश्रीसवाईवीनयसिंहबहादुर ।। शुभम् ।। 5338/2603 गरिणतलता OPENING: श्रीगणेशाय नमः । शङ्कर ईश निशम्य वचः पुरुहूतमुखैः कथितंजगदीश्वर, सिंधुरतुण्डजनुः परिसूचकमिन्दुकरोज्ज्वलदिष्यकलेवर । तेभ्य इमा मुदितो हरितो व्यतरोर्वसनानि निजानि दिगंबर, देहि कवित्वविशेषचमत्कृतिमेकरदाश्रयणस्य विपद्धरः॥१॥ निखिलगणितविद्याप्रभु विभाकरं प्रणमामि । तदनुवराहोदितषचः प्रत्यहमेव भजामि ।।२।। ज्योतिर्विद्याधाम ब्रह्मगुप्तदेवो जयतु । द्विजवरसुकुलललाम भास्करोपि भास्करगुणः ।।३।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy