SearchBrowseAboutContactDonate
Page Preview
Page 967
Loading...
Download File
Download File
Page Text
________________ 846 Rajasthan Oriental Researek Institute, Jodhpur. (Alwar-Collection) यदीयवाग्वारिनिभे पदङ्गता, मभीरता सद्भिरुदीरिताभवत् । सवेदवेदाङ्गविदां हृदम्बुजप्रकाशेन भानुरिव व्यरोक्त ॥१८॥ कुताब्जभानु#ज्यायान्सोदरः करुणाकरः। श्रीमान् कृष्णसहायेति नाम्ना ख्यातो महीतले ॥१९॥ एतान् प्रणम्य मनसा वचसा तथाङ्गश्चित्त निधाय गुरुपादसरोरुहे द्वे । सम्पूज्य वागधिकृतां कुलदेवताञ्च, ग्रन्थञ्चकार गरिणतेऽमल रेखिकाख्ये ॥२०॥ ख्यातो जर्मनिजातिजीवनजवि प्रोल्लासनेभास्कर:, श्रीमान् ट्रायरसाहबोऽत्रकलिकातायां गिरांगार यः । श्रीहसकृती स्थितं सुग़रिणतं रेखाभिधं यत्परं, तदगीर्वाणवचोनिरूपणविधावाज्ञप्तवान्मां पूरा ॥२१॥ तस्मिन स्वविषयं गते कियति च ग्रन्थेऽवशिष्टे मया, तत्पूय विबुधेन्द्रराजिभिरलं संसेव्यमानः प्रभुः । नानाशास्त्रविचारसारनिपुणो दीनात्तिविध्वंसनः, श्रीयुक्तः सदलण्डसाहबवरो विज्ञापितोऽभूत्पुनः ।।२२।। विज्ञप्तेन च तेन भुमिपतिना विज्ञाप्य साधारणी, विद्यावद्धिविचारकारकसभां ज्ञात्वाथ तस्या मतम् । इत्युक्त परिपूरणाय भवतोद्योगो विधेयः पुनः, ग्रन्थस्यास्य तदानया शुभ इति, ग्रन्थः प्रणीतो मया ॥२३॥ श्री योगध्यानमिश्रो व्यरचक्दमलां क्षेत्रतत्त्वप्रबोधे, सत्पात्र स्नेहपूर्णा सुमरिणतरचनावतिका चित्ररुपाम् । रेखाविज्ञानरेश्मतिमिचयकरी तद्भवाज्ञानजालं, ध्वान्तघ्नी तन्मदान्धप्रमदशलभहां दीपिका विज्ञतुष्ट्यै ॥२४॥ संवत्सरेऽरिवसुनागमही प्रमाणे, शाके शशाङ्करिपुपर्वतभूमिमाने । दृष्टस्य नन्दगणनागधरा मिलेऽब्दे, नीतासमाप्तिमजरामलदीपिकेयम् ॥२५॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy