SearchBrowseAboutContactDonate
Page Preview
Page 966
Loading...
Download File
Download File
Page Text
________________ Catalogure of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 845 तप:परं केवलमेच मालवे, चकार चेतः प्रणिधाय माधवे। जजाप गौरीचरितं च सत्कृतं, य पाप कर्ण हरिपा द्विधा कृतम् ॥१९॥ दिवानिशं योऽनशनं विधाय, गिरीशजायां हृदि सन्निधाय । तेपे च रामाम्बुधिवासरायः, स दीप्तिमाग्निरिकावतस्थे ॥१२॥ 'पिता ममासीनिगमे पितामहस्तस्यानुजो भानुरिष प्रतापवान् । शशीव शान्तः करुणासरित्पतिनितान्तदान्तः क्षमया अमासमः ॥१३।। 'रविरिवि विबुधेन्द्राम्भोजराजिप्रकाशी, कविरिव भुवनेऽस्मिन्सर्वविद्याविलासी। हरिरिव गुणदावे गर्जतां गर्वनाशी, स भुवि गुरुसहायः पुण्य स शिः समासीत् ॥१४॥ माधुर्यमाप्लुत्य पयः पयोनिधी, विराजते यस्य बचोऽवलम्बनात् । शास्त्राम्बुधाराभिरवाकिरजगसवै पितुर्मेनुजतामुपेयिवान् ॥१५॥ जातः काव्यकलानिधिः फ्टुतरो दुर्गासहायः सुधीविन्ध्यादेविबरे विधाननिषुणस्तेपे तपोदुष्करम् । कुर्वन् ग्रन्थवरान्मुहूर्त रचनादीनब्द रत्नञ्च यः, काश्यामात्मनि सनिधाय परमे चित्तं ररामात्मवान् ॥१६॥ साङ्गाम्नायमहार्णवप्रतरणे यद्भारती सेतुतामायाता भुवने विचित्ररचनाचेतश्चमत्कारिणी । नानाशास्त्रमयप्रवाहवहनद्वारैरलं भूषिता, स श्रीभैरवनाथ इत्यभिधया तस्यानुजत्वं गतः ॥१७॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy