SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ Rajnathna Orioptal Research Institute, Jodhpur. (4/ war-Collection) सम्पादितं येन च चातुरीतुरी, विनिर्मितं कुन्दशशी नु सन्निभम् । दिगङ्गनाङ्गावरणां यशोम्बरं, स पुण्यकीर्तिस्त्रिदिवे विराजते ॥४॥ सरस्वती येन कृता सरस्वती, प्रवाहणादास्य पथेन भूतले, सं रामचन्द्रस्य तमुस्तनद्भवो, बभूव वेदान्तनितान्तपारगः ॥५॥ अमृतसरसिवासी विज्ञचेतः प्रकाशी, गुरिणसदसि विलासी मुह्मतां मोहनाशी । पुरपतिकृतवृत्तिब्रह्मनिष्ठात्मवृत्ति-, भुवि बुधवरहीरानन्दमिश्रे बभूव ॥६॥ स लोकपालप्रतिमान्, कुलोद्भवान्, पञ्चात्मजान्, वेदविधानतत्परान् । उत्पाद्य विद्याम्बुनिधेस्तिमिङ्गिला, मगण्यपुण्यस्त्रिदशालयं ययौ ॥७॥ तर्कोत्तङ्ग तरङ्ग भङ्गिनिवहा काव्यप्रवाहावहा, मीमांसाद्वयकूलिनीस्मृतिजला वेदत्रयी नादिनी । पायुर्वेदविदङ्गमार्थगहना मौयंद्र मध्वंसिनी, साङ ख्यावर्त्तवहा पतञ्जलिमतपाहा (व्याला) कुलावाङ्गदी ॥८॥ बाल्ये केलिविधौ सुधान्धिविमला, वेदाङ्गकूल्येनिला, यस्यासीत्स हि रामचन्द्रतनयो ज्यायान्विलासोभिधः । काश्यामात्मतनु विहाय विमलां कीति दिगन्तेरितां, संस्थाप्ये स पदारविन्दयुगलं, चित्ते स्मरन् स्वय॑यो ।६।। विलासमिश्रस्य तपस्विमूर्ते यो ज्यायसीमात्मजतामुपेतः । सानान्स नानानिगमानधीत्य, . . देवीसहायेत्यभिधा प्रपेद ।।१०।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy