SearchBrowseAboutContactDonate
Page Preview
Page 973
Loading...
Download File
Download File
Page Text
________________ 852 Rajasthan Oriental Research Institute. Jodhpur. ( Alwar-Collection) मयाऽऽर्यभटजिष्णुजाः रवचरवेधने [वर्धने] वेधसो, वराहमिहरादयो यदनुसारमात्रं ययुः । द्विधा गणितचातुरी निखिलगोलनैपुण्ययोविमुर्जयतिभास्करो गणकचक्रचूडामणिः ।।३।। तस्मात् कैश्चित्प्रमेयविमलबहुधियामेव विज्ञानवेद्यवक्ष्ये सिद्धान्तराज नवनवरचनं दोषकुद्दालरुपम् । सम्यग्विज्ञाय विज्ञा गुणमगुणमिह प्रस्फुटं प्रस्तुवन्तु, प्रायो वा दूषयन्तु क्वचिदपि न भयं केवलं मौढयतो भीः ॥७॥ CLOSING: इत्येतस्यामिंद्रपुर्या वसन्सनित्यानंदो देवदत्तस्य पुत्रः । सारोद्धारे सर्वसिद्धांतराजे, यंत्राध्यायं प्रापयंत्तत्रपूर्तिम् ।।१४८।। श्रुतिस्मृतिव्याकरणप्रवीणविशिष्टशिष्टाचरणकदक्षः। श्रीमत्कुरुक्षेत्रसमीपसंस्थद्विजोत्तमैरिंद्रपुरी विभाति ।।१।। तस्यां वसन्गौडकुलप्रसूतो. नुशासनेनापि डुलीनहट्टः । इच्छाभिधो मुद्गलगोत्रजन्मा, बभूव पूर्व स तया मनीषी ॥२॥ तस्यात्मजः श्रौतविधिप्रयुक्तो, वेदांतशास्त्रादिकपारगामी। तपोधनो ज्योतिषशास्त्रदक्षो, विचक्षणो लक्ष्मणसंज्ञकोऽभूत् ॥३॥ तदीयपुत्रस्तपसावरिष्ठः, सदा गरिष्ठो द्विजमण्डलीषु । सदा सदाचारयुतो मनीषी, नारायणो धर्मपरायणोऽभूत् ॥४॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy