SearchBrowseAboutContactDonate
Page Preview
Page 959
Loading...
Download File
Download File
Page Text
________________ 838 Rajasthan Otlontal Research tostitute, Jodhpur. (Alwar-Cottection) OPENING •5297/2405 राजेन्द्रकोश श्रीगणेशाय नमः । श्रीरामाय नमः । अथः राजेन्द्रकोशो लिख्यते। ध्यात्वा श्रीरामचन्द्र प्रणतसुरवरं प्रोल्लसन्मौलिमाला, माणिक्योद्योतभास्वद्रुचिविकचलसत्पादपाथोजमीशम् । सर्वाधौघातिरेकांधतमसदलप्रोल्लसन्नामदीपं, ध्वस्तप्रत्यूहजालं निखिलनिजजनाभीष्टकल्पद्रुमीशम् ।।१।। कृत्स्नाथिस्तोमजाग्रद्विरधिरचितललाटस्थदारिद्रयलेखाजस्र नानाप्रदानोदकवहु..."रयैराशु येन प्रमृष्टा । विद्ववृन्दैकगोष्ठीप्रचुरपरिसरत्सर्वशास्त्रार्थतत्त्वमानप्रख्यातकीतिविपुलरसमतिः कोवियेन्द्रानुयातः ।।२।। एकेनैव प्रयुक्त निखिलगुसाक्यं द्रव्यसंघप्रसक्त, विद्वत्सद्वंद्यनानाविधरचितनिघण्ट्वर्थजातं विविच्य । मोडोर्वीशावतंस: क्षितिपतितिलकः प्रादिशच्छीन्द्रसिंहो, राजा सर्वोपकृत्य निखिलबुधरा निन्द्रकोश चिकीर्षु: ।।३।। नानाद्रव्यार्थसंघाननवरतमतश्चाक्षयादिन्द्रकोशादथिप्रत्यर्पितार्थादमलसुमतयो मत्सरत्वं विहाय । गृहणीध्वं वै यथेच्छं निखिलजनमनोहारिणोनन्यलभ्यानासाद्य तान्प्रदिक्षु प्रभवत मुगविख्यातकीर्तीन्दुभाजः ।।४।। प्रभाकरतनूजनिविबुधरामचन्द्राभिधों, बुधेन्द्रसमनुव्रतो नृपवरेन्द्रसिंहाया । समीक्ष्य विविधागमनाखिलवेद्यसद्गुफितान्न, करोति विविधार्थसंग्रहसदिन्द्रकोशाभिधम् ॥५॥ CLOSING: मुनिखजूरिकावन्याराजेष्टा च प्रकीर्तिता। पिंडखजूरिकायुग्मं मुल्मं स्वादे हिमं मुरु । पित्तदाहात्तिश्वासनं श्रमहवीर्यवद्धनम् । विपार्क लघुरुक्षं च बृहणं क्षयनाशनम् ॥ सर्वदोषहरं प्रोक्त समारं कृमिदोषजितः ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy