SearchBrowseAboutContactDonate
Page Preview
Page 958
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix ) COLOPHON : CLOSING श्रीसूर्यवंशे विमले बभूव, श्रीमान् सिंहोऽपि यथार्थनामा ॥ दैत्यस्य वशेषु यथा नृसिंहो, म्लेच्छस्य बंशेषु तथा नृसिंहः प्रशा नासिंहवशे परतापसिंहः, श्रीरावराजा नरखण्डदेशे 11 ग्रासीत्तदाज्ञामनुवतोये, कृता नरेशाश्च नरा नरेशाः ||३|| तदात्मजः श्रीबखतेशनामा, बदान्यराजा शिविना समानः ॥ उमार्चने यो मनसानुरक्तः, समीरपुत्रोऽपि यथानुरामे ||४|| आखेटकार्थं गमनं करोति, श्री रावराजाऽपि तदा बभूव || भीता गिरीणां च मुहासु लीनाः, येऽन्ये नृपाः स्युः क्षितिमण्डलेऽस्मिन् ||५|| आज्ञां तदीयामवलम्ब्य सम्यक्, श्रीनाथनामानृपरञ्जनार्थम् 1 भैषज्यको रमरणं सुगम्यं, स्वल्पं करोमीति भिषहितार्थम् ॥ इति श्रीघासीरामभट्टात्मजश्रीनाथविरचिते श्रीमन्महारावराजासवाई पञ्चदशः ।। श्री खतावरसिंहजी बहादुरस्य झाऊमूला नाम" भैषज्यकोशे कुस्तुम्बुरुरनारस्य पुष्पं माजूफलं तथा । उत्सवस्य च पत्राणां घूमो द्विकर्कशं सजलं पीतं ..... जकारवर्ग: 837 दुर्नामनाशकृत् । · (अपूर्ण)
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy