SearchBrowseAboutContactDonate
Page Preview
Page 957
Loading...
Download File
Download File
Page Text
________________ 836 Rajasthan Orientál Research Institute, Jodhpar. (Alwar-Collection) OPENING: 5280/2528 सद्योगरत्नावली .... श्रीगणेशाय नमः। श्रीशमच्युतमनन्तं चतुर्वर्गप्रदं विभुम् । विश्वानाथमहं वंदे कारणं पुरुषोत्तमम् ॥१॥ गिरिजानन्दनं वन्दे विघ्नं हन्ति दिवाकरम् । सर्वसिद्धयं कदातारं गजवक्त्र महाबलम् ॥२॥ विधिविष्णुपदान्वन्दे वागीशं करुणामयीम् । वातवीणाधरां श्यामा प्रतिरक्तां शुभां शिवाम् ॥३॥ प्रायुरारोग्यदं वंदे अम्बिकायुतत्र्यंबकम् । युगामयघ्नं तारामं शशिमौलि जगद्गुरुम् ।।४।। वंदेब्धिसम्भवं विष्णु प्रायुर्वेदप्रवर्तकम् । कृपाकरं देवनाथं सुधाघटधरं विभुम् ॥५॥ अगदागमगं सारं समुद्धृत्य यथामतिः । गङ्गारामेण लिखिता सद्योगरत्नावली ॥६॥ महेशशक्तियन्त्रितो गङ्गारामो यथा शुकः । आयुर्वेदाब्धिगं रत्नं समुधृतकृतावली [समुद्ध त्याकृतावलीम् ।। इति श्रीसद्योगरत्नावली समाप्त ॥पञ्चमखण्डः । शुभमस्तु । संवत् १९१२ मिती चैत्रकृष्णा चतुर्दश्याम् ॥ COLOPHON Post-Colophonic: OPENING: 5293/4974 भैषज्यकोशः श्रीगणेशाय नमः । राधेऽधुना देहि च कन्दुकं मे, त्वया धृतोस्तीति वदन्ति सख्यः ॥ . एवं वदन्नन्दसुतः सखीनां, मध्ये स्तनन्यस्तकरोऽवतु त्वाम् ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy