SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) Post-Colophonic: मासे भारे पवे कृष्णे ममायां, शनिवासरे । पूर्वा फाल्गुनि नक्षत्र यतो ग्रन्थःपूर्णताम् । संवत् १९१३ शाके १७७८ । 5263/2431 वैद्यजीवन-सटीक .. श्रीगणेशाय नमः । OPENING: प्रकृतिसुभगगात्र प्रीतिपात्र रमाया, दिशतु किमपि धाम श्यामलं मङ्गलं वः । अरुणकमललीलां यस्यपादो दधाते, प्रणत हरजटाली गाङ्गरिङ्गत्तरङ्गः ॥१॥ श्रीगणेशाय नमः । ग्रन्थकर्ता शिष्टाचारपरिपालनाय ग्रन्थादौ मङ्गलमाचरति, तस्किमपि अनिर्वाच्यं धाम तेजो निराकाररूपं वी युष्माकं मङ्गलं दिशतु । मङ्गलं श्रेयसि श्वेत इति विश्व । CLOSING: लोहामार्करसं समं द्विगुणित मन्धं पचेत्कोकिला, काष्ठाग्नी मृदुले निधाय सकलं लोहस्य पात्र भिषक् । शुद्ध गोमयमण्डले विनिहिते रम्भादले विन्यसेत्, सस्योध्वं कदलीदले द्रुततरं वैद्येश्वरोनिक्षिपेत् ॥ भो प्रिये लोहाभ्रार्करसं भिषजा समं कर्तव्यमिति शेष: द्विगुणितं गन्धं देयमितिशेषः । भिषक् वैद्यः, मिषक् वैद्य-चिकित्सके इत्यमरः । सकलं सम्पूर्ण इदमौषधं लोहस्यायसः पात्रे भाजने, पात्रामत्रं च भाजनमित्यमरः । [अन्त अपूर्ण] COLOPHONI इति भगीरथविरचिताया वैद्यजीवनटीकायां श्रीजगच्चन्द्रिकायां चतुर्थकिरणः । (एतत्पश्चात् पञ्चम किरण अपूर्ण)।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy