SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix ) OPENING CLOSING अन्यच्च दानी मधुराश्रपि शमनी तृष्णातिशोषापहा, शीता श्वासक प्रथमोदपहतगी पुष्टिदा 1 द्यक गुरुविषहरा हृद्या व दत्ते बलं, स्निग्धा बीर्यवनी च कथिता पिण्डाख्य खजूरिका || [ अन्तिमांश अपूर्ण] X X 5298/3319 : शब्दरत्नप्रदीपः तत्सुतो नामदेवस्तु बेद्यो वैद्य रणाग्रणी । प्रख्यात भूमिपालस्य गोपालस्य समीपगः ॥ १॥ तस्मात्कल्याणदासस्तु प्रादुरासीत्प्रतापवान् । यत्कीर्त्या शौर्मदानादिभूतया पूरितं जगत् ॥२॥ यादवस्तुलसीदासः पुत्रो गोपालभूपतेः । बहादुरपुरं तेन निर्मितं तत्र सोऽवसत् ||३|| प्रोत्तुङ्ग सोधप्रासादहर्म्य प्रकार गोकुरः । शोभितं कोकिल ङ्गनोपनका दिभिः ॥४॥ तत्र यादवराज्ये तु कल्याणः पूजितोऽभवत् । आयुर्वेदाङ्गनिपुणः शस्त्रशास्त्रविशारदः ||५|| तेन सन्तन्यते शब्दरत्नदीपस्तु भाषया । काशीरामेण गुरुणा क्षान्तरादिभिः ॥ ६ ॥ केह्नणो भहरणश्चैव विप्रो सारस्वताभिधौ । भारद्वाजीति जाबीयो जातो पश्चिममण्डले ॥१॥ तद्वशे गुरुदासस्तु लायां वसन्पुरा । तत्सुतो मथुरादासः काशीरामश्च तत्सुतः ॥२॥ विख्यातो मथुरादेशे वैद्य विद्याविशारदः । तेन कल्याणदासस्तु पाडितो बदुमण्डले ॥३॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy