SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ 832 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) 5197/2458 आयुर्वेदप्रकाश OPENING : श्रीगणेशाय नमः। अप्रकाशकासारविमर्शाम्बुजिनीमयम् । सच्चिदानंदविभवं शिवयोः पूर्वमाश्रये ॥१॥ देवेन्द्रमौलिमंदारपुष्परागकणारुणाः। विघ्न हरन्तु हेरंबचरणाम्बुजरेणवः ॥२॥ अधुना रसराजस्य संस्कारान्संप्रचक्ष्महे । नानातंत्राणि संदृश्य भिषजां सिद्धिहेतवे ।।३।। - इति आयुर्वेदप्रकाशे श्रीमदुपाध्यायसारस्वत कुलावतंस-काशीनिवासा माधवविरचितेऽध्यायः समाप्तः । COLOPHON: OPENING : 5212/2525 चिकित्सासारसागर श्रीगणेशाय नमः । श्रीमतेरामानुजाय नमः ॥ प्राताङ घ्रर्या निलम्बाऽर्कजमरतनिशागेशसौमित्रितारा, पुत्रारिघ्नर्भराज तिचमरदलच्छत्रवस्त्राऽऽनिलैला: । सेव्यं बिभ्रद्भिरीशैः सचिवपरिवृतं रत्नसिंहासनस्थं, स्यामं रामं प्रकामं नमत परिलसद्वामरामाभिरामम् ॥१॥ अथ कविवंस प्रस्ताव श्रीमान् गौतमगोत्रजो गुरुवरोऽभूत्काञ्चनीयो द्विवेद्याख्यः श्रीमणिकण्ठपूषसरयूपारत्रयीपारगः । सीताराममजीजनत्स च सुतं वेणीप्रसादं विधिः, स्वांगाङ्गिरसं स वै गुरुमिव प्रान्तेषु दिल्ली भुवः ।। मिश्रेति प्रथिताद्वभूवतरुभी वेणीप्रसादात्सुतो, श्रीमन्नंदकिशोरमिश्रसुभिषक् श्रीमन्युलालस्तथा । सौभ्रात्र्याद्यखिलगुणगुरुतरी........भ्रातरी, सूर्याचंद्रमसाविवादिपुरुषा दस्राविषस्राग्रवेः ।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy