SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 833 . भिषग्वरो नंदकिशोरमिश्रा, श्रीमन्युलालाध्ययनायधीरः । .. नरान् गदानमोचयितुं चिकित्सासारोदधि मञ्जुलमातनोति ॥ ... ..... राजवंश प्रस्ताव श्रीमन्माधवरावभूपतिरभूसिध्वाभसिंकूला- . . ग्लानम्लोऽरसिकेऽल्पसुग्लहसभि रिव्रजध्वंसनः। निर्यनिर्जरभेन निर्जरप्रति प्रस्थन्तु येनोजितं, मर्जनिजितऽमजिताऽर्यममोहाझिल्लीभदिल्लीभृता ।। . CLOSING नीलोत्पलं समधुनागर पुण्डरीकं, द्राक्षापि पालमधुकाशमती कणात्वक् । निदग्धिर्कामिलिकसावरकोग्रगन्धा, काशीशसर्करचलायषभं चराष्ण (चरास्ना)। मंजिष्ठया सहसमः कर्षाशपिष्ठं तैलंपचेतु पयसा तु चतुर्गुणेन । नश्यं नृणान्ति ॥ 5235/2417 मिषक्चक्रचित्तोत्सवः OPENING : श्रीगणेशाय नमः। ध्यायेद्बाला प्रभाते विकसितवदनां फुल्लराजीवनेत्री, मुक्तावैदूर्यगर्भ रुचिरकनकभूषणभूषिताङ्गीम् । विद्वत्कोटिच्छटामा परिमलबहुला दिव्यसिंहासनस्था, गीदेवी तस्य दासी भवति सुखदं नन्दनं केलिगेहम् ॥१॥ भिषक्चक्रचित्तोत्सवं वैद्यशास्त्रं कृतं हंसराजेन पधर्मनोजैः । सुहृद्यैरदोषरुजो ध्वान्तनाशं हरेरंघ्रिसंसेवनानंदमूर्ति ॥११।। CLOSING . महामङ्गल विश्वेश मङ्गलेश जगत्पते । मङ्गलं कुरु मे देव वासुदेव नमोस्तु ते ॥१२॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy