SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XXI (Appendix ) COLOPHON : Post-Colophonic: व्योमशरेते विक्रमवत्सरे । मार्गे शुक्ले हरिदिने पूर्णो ग्रन्थो नवो बुधे । कल्याणभाजः सकला भवन्तु, लोके घनो वर्षतु साघुकाले । सन्तो लभन्तां सततं यशांसि, प्राप्नोतु धर्मो जयमंत्र नित्यम् । यावन्नीरनिधो नीरं दिवि भानुनिशाकरौ । क्षोणी मेरुः कुलं ताचलक्ष्मणस्येह नन्दतात् ।। नाकारि जनात्तिहारिणो नवग्रामे शुभा दीर्घिका, मित्यं सज्जन मार्गक वसति यो धर्मशालां व्यधात् । सोयं सर्वजमाविलोक्य विविधान्तर्काद्दितान्लक्ष्मणः, कर्तुं ताम् विरुजः करोति करुणासिन्धुनिबन्धं शुभम् ||३८|| दृष्ट्वा सुश्रुतवाग्भटात्रिचरकाचार्योदिताः संहिताः, भेदाचार्यमतं विलोक्य बहुशः श्रीनित्यनाथादिभिः । प्रोक्तं चापि विविच्य सर्वमखिलं सारं गृहीत्वा ततो, ग्रन्थं नाम सुलक्ष्मणयेत्सवमिमं व्रते सुधीर्लक्ष्मणः ॥ ३६ ॥ शुभेषि विहिते सुधिया खलाना, स्यादेवदूषरणकथ्यब्रसरस्तथापि । चन्द्रेमपि धरणिप्रतिबिम्बयोगः । प्रोक्तो जनैरमृतवृष्टिकरे कलङ्कः ॥४०॥ 831 संत्येव निर्मलगुणाः सदसद्विवेकं, कुर्वन्ति ये परमुखान्यन्ति संतः । सन्त्येव दुग्धजलभेदविधानदक्षा स्तन्वन्ति मानसगुणानपि शुभ्रपक्षाः ॥ ४१ ॥ इति श्रीमाधुरकायस्थ वंशावसंखामरसिंहात्मजश्रीलक्ष्मणनामप्रथिते लक्ष्मपोत्सवग्रन्थः समाप्तः । सम्वत्सर १९११ वैशाख कृष्णा १२ । पुस्तक श्रीधर्मावतार विनयजी नृपेला फटनार्थ प्रलवरपलने लिखायतंगङ्गाधरेण ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy