SearchBrowseAboutContactDonate
Page Preview
Page 951
Loading...
Download File
Download File
Page Text
________________ 830 CLOSING : Rajasthan Oriental Research histitute, Jodhpur. (Alwar-Collection) यस्योदार विवेकमंदरगिरिप्रक्षुब्धनानागुरणाकूपारोत्थयशो विधुर्धवलयंस्त्रं लोक्यमुज्जृंभते । अविव्रातच कोरलोचनमुदं कुर्वन्नपीत्यद्भुतं मित्रोदयमीयते ऽत्र जनतातापं हरन्सर्वदा ||३४|| सौन्दर्येण मनोभवो नहि यतो नो संयमिद्वेषणचन्द्रो नैव यतः कलङ्करहितो दस्रोपि नैको यतः । भूमी संचरतीति वामनयना येतोहरं न क्षमा, वक्त यं कवयोपि स क्षितितले प्रोद्भासते लक्ष्मणः ।।३५।० प्राम्लीनो जलधी चिरं तदनु यो जात सुमेरो: शिरो, वाञ्छा मात्रफलप्रदः प्रकटितः स्तब्धश्च कल्पद्र ुमः । वाञ्छातीत वसुप्रदोपि च मृदुर्नः सदा लक्ष्मणस्त्रलोक्ये प्रकटीभवन्निजगुण स्तेनोपमेयः कथम् ||३६|| त्रलोक्य प्रसरन्सुकीर्ति सलिल भ्राजसुशीलोल्लसद्वीचिव्रातपवित्रितारिवलंजगत्प्रासूत यं निर्मलम् । देवी मौलिक संज्ञिका सुरसरित्प्रोद्यात्त्रिवर्गोदयं, धर्मं मूर्तिमिवोदितं स जयति श्रीमान्सदा लक्ष्मणः ||३७| औदार्य गाम्भीर्य विवेकधैर्य दाक्षिण्यशीलादिगुण ककेतोः । ज्येष्ठस्समूजोऽमरसिंहनाम्नः सर्वातिदुष्पारसमुद्रसेतोः ॥ कायस्थ माथुरकुलाजिकल्पवृक्षः, श्रीलक्ष्मरणः सकललोकहितैकदक्षः । विद्वन्मुखेन कुरुते स्म शुभं निबन्धं, सन्तः समीकुरुत तत्र पदस्त्यबद्धम् ॥ युग्मम् ॥ आयुर्वेद पयोनिधेरभिनवं पीयूषसारं सुधां यं प्रकटीकरोति सकल श्रीक्षेमशर्मा भिषक् । तस्मादिन्दुमुदीयन्नपि कविः स्याद्वेदशर्मा न किं, तं सम्यग् लिखति स्म सम्मतिवरों व्यासश्च दामोदरः ॥ मोरणीधन्वन्तरिः साक्षादभवत्पुरुषोत्तमः । क्रियमा निबन्धस्य युक्तायुक्तविवेचकः ॥ प्रभूज्जमच्छ रितिचारुसभ्यः सद्धमं साहित्य विवेकसभ्यः । श्रासीद् द्वितीयोऽत्र तथा हंदासः, साघूत्तमः कीर्त्तिकृतप्रकाशः ॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy