SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 829 योला उमाख्यजननीशुभकल्पवल्या, प्रादुर्भवन्प्रसवसुस्तबकाभिरामः । अथिवजोचितविचित्रफलकधामः, क्षोणौ स भाति दिविरोऽमरसिंहनामः ॥२६॥ येनाप्रापि दयालुना क्षितितले, बंदीः समस्ता धननित्यं मोचयता विमुक्तरमसीलीलाकटाक्षोत्सवः । सिक्तो धर्मतर्जनजाश्रितजनेष्वातन्वता रत्नजा, वृष्टि सोऽमरसिंह एवमभवत्कल्यारसपात्रं सदा ॥२७॥ ... दाने कल्पद्रुमो यः(?) परिहितकरणे भास्करः सिन्धुराजो, . गाम्भीर्य वापिधेर्ये सकलजनिजुषां तापनाशे शशाङ्कः । विश्वाम्भोधौ निमज्जल्ललितबषतरिगौरवे रत्नसानुः, श्रीमानकायस्थवर्षे भक्तु बहुमुदामास्पदं सोमराजः ॥२८।। तस्य द्वौ तनयो प्रशस्तविनयो जातौ सदा सद्गुणः, ख्याती मूर्तिधरी वसमधिमतौ कि भानुचन्द्रावुभौ । सर्वाशापरिपूरिताचितबभू (तनूः) भास्वत्प्रतापोज्वली, ज्येष्ठो लक्ष्मणसंज्ञकः समभवत्तस्यानुजो रावणः ॥२९॥ सर्वाशाः परिपूरयन्नपि हरल्लोकेषु तापव्यथान्, शुष्म [य] भूसुमनोवजानपि सुधाहस्तोदक : पोषयन् । वृष्टिं सत्कमलोद्भवामपि शुभां मुञ्चन्सदा रावणाम्भोदश्चित्रमिदं न यत्प्रकुरुते क्वाप्नि क्षितौ दुर्दिनम् ॥३०॥ विश्वप्रशस्तमहिमागुणरत्नसिन्धुस्त्रैलोक्यवन्धपरमोत्तमधर्मबन्धुः । दिक्कामिनीहृदयमण्डनकोतिहारः, प्रोद्भाति रावण इह क्षितिलोकसारः ॥३१॥ प्रसूतोऽमरसिंहाख्यकासारात्कमलोपमा । लक्ष्मणो भाति भूलोके करुणावरुणालयः ॥३२।। जयति सदसि दक्षः क्षिप्तविद्वषिपक्षः, : फलितसुकृतवृक्षः स्वीकृतश्रेष्ठशिक्षः । यशसि विहितरक्षः सत्कृतारमीयपक्षः सूधनविजितयक्ष लक्ष्मणः कल्पवृक्षः ॥३३॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy