SearchBrowseAboutContactDonate
Page Preview
Page 949
Loading...
Download File
Download File
Page Text
________________ 828 Rajasthan Oriental Research Institute,Jodhpur. (Alwar-Collection) प्रासंस्त्रयो गजपतेः प्रथिताः पृथिव्यां, पुत्राः पवित्रचरिताः खलु कामराजः । ख्यातस्ततोप्यमरसिंह इति प्रसिद्धस्तस्यानूजो विदितजालपनामधेयः ।।१८।। पुत्राः पवित्रचरिता: स्थिरराजनाम्नो, जातास्त्रयोप्यमितविक्रमविक्रमश्रीः । ज्येष्ठोऽपरः पृथुगुणकनिधिः पृथुश्रीः, कीर्त्यानुजो धनदजिद्धनराजनामा ॥१९॥ पद्मापतिपदाम्भोजभ्रमरीभूतमानसः । श्रीमान्भ्रमरराजोभूदासूकस्यात्मसंभवः ।।२०।। ज्येष्ठःसुतो गजपतेरपि कामराजो, नो कामराजवसगो द्विजकामधामा । यः सद्गुणाजितयशः शशिमण्डलेन, प्राकाशयत्सुकविकैरवकाननानि ॥२१॥ कामराजसुतौ जाती ख्याती कीर्त्या यथा सुरी। प्रभूदुद्धरणोज्यायान्महीचन्द्रोनुजस्तयोः ॥२२॥ प्राप्तोदयो गजपतिप्रवरोदयाद्रेः, स्फूर्जत्प्रभावमहिमामरसिंहभानुः । उत्सादयन्नपि समस्ततमः प्रवृत्ति, चित्रं न जातु जनतापमयं तनोति ॥२३॥ येनाकारि समस्तमानसमलत्यागोरति बध्नता, शान्ती येन भबागवकतरणिस्तत्त्वार्थधीराहता । येनासादि निजापरकमतिना ब्रह्म कशर्मोदयः, श्रीमान्सोऽमरसिंह एष जयति क्षोणी सुकल्पद्रुमः ॥२४॥ येनाशेषसकोत्तमा प्रविलसत्प्रौढप्रतापानलज्वालालीढसमस्तवैरिनिवहारण्यात्पदं प्रोन्नतम् । लब्ध्वा श्री महमन्दखानसुनपात्त्रयथिकान्ताननो'दञ्चच्चन्द्रपराभवाय सततें शौर्येण सूर्यायितम् ॥२५॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy