SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuseripts, Pt. XXI (Appendix) 827 तत्पुत्रः सहदेब इत्यनुगतः क्षमादेवेसेवोऽभव.द्विज्ञाने सहदेव एवकिमसी सद्धर्मबन्धुस्सदा । लोकालोकबिलोकनाय विलसत्कीर्तिप्रदीपोऽखिलक्षोखीमण्डलमण्डने बलवालेपानुकारोऽभवत् ॥११॥ सस्पूज्यः सहदेवसूनुरभवद्दामोदरो नामतो, यो वामोदरपादपङ्कजस्तस्वान्तद्विरेफः सदा। गाम्भीर्येण सरित्पति विसरणे कल्पद्रुमं धर्यतो, मेरू देवगुरु धिया च जिसवान् यज्ञेश्वरं सम्पदा ॥१२॥ तस्मात्तबुद्रादिन धर्मदेवश्चन्द्रो यथाऽभूतहतविप्रसेवः । .. सौन्दर्यसंतजितकामदेवः सदा हरिस्थापित का [या मदेवः ॥१३॥ जातो यो धर्मदेवात्सकलगुणनिधिमदेवादिवाभूपार्थाग्न पार्थिवाग्याद्वरविविधमहारत्नसन्मानपात्रम् । सोऽजस्र भूमिदेवार्पितविविधवसुधर्मवृक्षं सुमूलं, चक्रे संकल्पनीरदिविरकुलवरः खेतलः प्रोजितश्रीः ।।१४॥ रैपालस्तनयोस्पृश [स्यस] द्गुणरायाोदंचद्यशोमण्डलो, जातोऽसौ दिविरोत्तमः कविवरस्वतिकतुल्यप्रभः । प्रावासोऽखिलसंपदामध्रिपदं धर्मश्रियामाश्रयः, साधूनामवधिः समस्तसुहृदामास्थानकं सद्धियाम् ॥१५॥ तस्याभवद्गजपतिविजरानमन्तिः पुवोऽपरः स्थिरयशाः स्थिरराजनामा । वासूक इत्यधरनः सुरविष्णुदासो, लोकभयो तसुरत्ननिमारयस्ते ॥१६॥ कोतिर्माति जगत्वये गणपतविहन्मदाधायिनी, शत्रुग्लानिविधायिनी पुणवरणस्वच्छोम्बुसद्वाहिनी। शीतांशोः परिभाविनी शुभितया भूयो जगत्पायिनी, सामुस्मातनिवासिनी सुरपतेराश्पसंदायिनी ॥१७॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy