SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ 836. Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) यस्मिन्मुवंचधुधिरमबद्धसोधेषु कान्तावदः समत्वम् । अस्पधेः प्राप्तुमिवाकलंक, : स्पष्टप्रकाशी. सकलोपि चन्द्रः ॥४॥ तस्मिन्पुरे श्रीपथनाम्निबन्धेयशोविधुस्सद्गुणरत्नसिन्धुः ।। प्रास्ते शकेशो महमंदखानः, शोधप्रतिक्षिप्तपराभिमानः ।।५।। हर्येषु शून्येषु:समीक्ष्य चित्र- . द्विपान्समाकुञ्चितनिश्चलाङ्गाः । पराक्रमे भान्ति यदीय वैरिपुरेषु सिंहा अपि चित्रतुल्याः ।।६।। सत्सन्महीमृद्व जमोलिमालास्खलत्परागारुणपादपद्म। तस्मिन्क्षिती राजपदं दधाने, ग्रन्थः कृतः श्रीमहमंदखाने ॥७॥ श्रीमत्पुरीसर्वजगत्प्रसिद्धा, निवासलोभादिव यत्र विष्णुः । जन्माददे सर्वसृतीव्हिाय, त्रैलोक्यवंद्या मथुरेतिनाम्ना ॥८॥ तस्यामशेषकुलपाल वयोभिरामः, कायस्थवंशासरसीसहकाननार्कः। कामाधिकोत्तमधनार्चितमार्मसाढयो, भास्वद्गुणोघमहिमाक्षयनागनामा ॥९॥ तस्यात्मजो लोहडनामधेयः, .. सच्छीललोकैह विसभिधेमः। .. प्रासीत्सदासज्जननेक्पेयः,.... पुण्यात्ममध्ये प्रथमाभिधेषु ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy