SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sankrit & Prakrit Manuscripts, Pt. XXI (Appedix) 825 COLOPHON : तत्रत्योऽनन्तदेवात्मज इह वसति मुक्तिपुर्यां स चक्रे [त्रिमल्ल-] [चके] तस्याङ्गजस्योल्लसति कृतिरियं विश्वनाथाभिधस्य ।। प्रबलकर्कशतर्कविचारणोल्लसितकाव्यसुलक्षणलक्षिता । त्रिमरदेवतनूजविलासिनां, मतिमता वितनोतु मनोमुदम् ।। इति श्रीत्रिमल्लदेवतनयविश्वनाथविरचिते साहित्यसुधासिन्धौ अर्थालङ्कारनिरूपणं नामाष्टमस्तरंगः ॥ समाप्तोयं कृतिरियं विश्वनाथस्य । ग्रन्थः । कीतिशेष गतेस्तैस्तैगुणविक्रमभूभुजि, ग्रहाम्भोधिरसज्योतिमिते संवत्सरक्रमे । एकादश्यां गुरो स्वीयः सुधासिन्धुविलेखितः पत्तने चंद्रचूडस्य विश्वनाथेन धीमता ॥ Post-colophonic: संवत् १९१४ वैशाखकृष्णा३तद्दिने पुस्तकं लिखितम् । 5166/2524 लक्ष्मणोत्सवः OPENING: श्रीगणेशाय नमः । प्रणतविबुधमौलिस्फाररत्नांशुगर्भाश्चरणनखरभासो भाति यो भक्तिभाजाम् । दददभिमतसिद्ध [दि] कल्पवल्लीरिवायाः [वल्लीवरम्यः], स जयति गणनाथो दाननीरप्रसिक्तः ॥१॥ स्फूर्जन्मोहतमस्ति रस्कृतिरविविश्वांबुधेः सर्वदा, पारे तिष्ठति यं स्पृशन्ति न जगदीजाम्बुदोषोर्मयः । साक्षात्पश्यति यश्च विश्वमखिलं तत्वार्थवाच्यं कविस्तं बंदे प्रणताखिलातिशमनं सर्वज्ञमीशं परम ।।२।। नमोस्तु धन्वंतरये समस्तजगत्परा त कतमस्सवित्र। दिव्याङ्गनासंततयौवनश्रीसंपत्तिदायामृतसाधनाय ॥३॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy