SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ 824 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) 5094/2293 श्रृङ्गारामृतलहरी OPENING : सिन्धुसुताकुचकुकुमपाटलवक्षः स्थलं किमपि । उपवीणितं च निगमः सटाजटालं महः कलये ॥१॥ नरहरिबिन्दुपुरन्दरजनुषा विदुषाय सामराजेन । शृङ्गारामृतलहरी विरच्यते रसिकजीवातुः ।।२।। CLOSING : अनुभावव्यभिचारिभावाश्च ग्रन्थान्तरेषूह्या: इह ग्रन्थगौरवान्न लिखितः। COLOPHON: इति श्रीकविकुलतिलकनरहरिबिन्दुपुरंदरकुलोत्तंसश्रीसामराजदीक्षितविरचिता शृङ्गारामृतलहरी सम्पूर्णा ।। 5099/2363 साहित्यसुधासिन्धु श्रीगणेशाय नमः । वाग्विलासिन्यै नमः । OPENING: उत्तालतालस्फुरदंघ्रिपातप्रजातपातालभुजङ्गकम्पम् । अभ्रान्तविभ्रान्तकपई जाल-विस्रस्ततालं कलये नटं तम् ॥१॥ उत्तालांघ्रिप्रपातस्फुटितवसुमतीरन्ध्रनीरन्ध्रनिर्यत्पातालाम्भः सवन्ती स्नपनसिमिसिमाकारिलालाटनेत्रम् । अर्वव्याधूतभोगीश्वरवररचितायासनिश्वासरिङ्गद्गङ्गाकल्लोलजालं कलयतु विभवं धूर्जटेर्नाट्यलीला ॥२॥ चन्द्रचूडप्रियापांगसंदोहानन्दनिर्भरः । विदधाति कविः कोपि सुधासिन्धुतरङ्गिम् ॥३॥ प्रास्ते धारासुराख्यं नगरमतिलसत्केशवोद्दामधामप्रभ्राजकीर्तिपूरं विलसति स विधुर्यस्य गोदावरी सा।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy