SearchBrowseAboutContactDonate
Page Preview
Page 944
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 823 प्रथ कषिवंशवर्णनम् ॥ . पनीपप्रस्थात्यरतस्तु [वनीपकस्थात्पुरतस्तु] मार्गो, षट्क्रोशमध्ये हि घटोत्कचस्य । ग्रामो धरोण्डेति प्रसिद्धनामा, पूर्वे स्थितास्तत्र पुरा मदीयाः ॥३४।। श्रीविष्णुदत्तः स्वकुलाब्जभानुर्नारायणस्तत्तनुजो बभूव । कौशल्यंगोत्रो यजुषामधीती, माध्यंदिनीयो द्विजगोडजोशी ।।३।। तस्यात्मजोऽस्मादगमत्तु काश्यां, षड्दर्शनी वैरिमपुत्रमन्त्री। दामोदरो वैद्यकग्रन्थकर्ता, श्रीरामकृष्णस्तदपत्यमासीत् ॥३६॥ तुलसीमाधवगङ्गा-रामाख्या-स्तत्तनूद्भवाश्चासन् । माधवरामसुपुत्रो, हृदयराम, इति सुगीयते तनुजः ॥३७॥ साहित्ये रसग्रन्थकृबुधवरस्तस्याङ्गजातः कविबाबूराय इति प्रसिद्धिमगमद्वासी पुरे चार्गले । तत्पुत्रेण मया कृता रसमयी माला रसोपासक, जप्ता प्रापयितु गुणरपि युता कल्पा रसब्रह्मणि ॥३८॥ सुखलालेन सूकविना, रचिता, श्रङ्गारमणिमयीमाला। कण्ठे सा रसिकानां, सगुणसुवर्णा विलासमातनुताम् ॥३६॥ सुधांशुव्योमवस्विदो वर्षे ज्येष्ठासिते रसे । शुभी शृङ्गारमालय, रविपुष्ये सुगुम्फिता ॥४०॥ COLOPHON: इति श्रीमत्साहित्यशास्त्रानुभवरसिकगोडविप्रवरबाबूरायमिश्रसूनुसुखलालमिधेस विरचितायां श्रृङ्गारमालायां संकीर्णवर्णनं नाम तृतीयं विरचनम् ॥३॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy