SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ 822 Rajasthan Oriéntal Research Institute, Jodhpur. ( Alwar - Collection ) COLOPHON : OPENING : CLOSING : श्रीमत्पुरारिपुर भेदनवासपूतः, श्रीरामचन्द्रपदसारस बञ्चरीकः । श्रीविश्वनाथविबुधप्रतिपन्न विद्यः, श्रीमान्प्रभाकर इमं व्यतनोत्प्रबन्धम् ॥ १॥ भवतु कृतिरियं विदेहपुत्री परिवृढपादप योजयो मंदीया । कठिन पनभूभिरेणुखेदक्षपणापटुः सरसामृतोमिधारा ॥२॥ व्योमकूपारभूमी शमरिणते खखत्सरे, एकोनविशवर्षेण प्रबन्धोयं कृतो मया ||३|| दोषापहाररुचिरो विमलो रससंचितः कोऽपि । विलसतुं रसप्रदीपो यावत्कल्पंजगत्त्रितये ।।४।। इति श्रीमद् बिन्दुवृन्दारकं वृन्दवन्दनीयपादारविन्दद्वन्द्व भूसुरपुरन्दर जगद्गुरुमहामहोपाध्याय भट्टभाधवतनुजनि भट्टभट्टारकोन्नीते रसप्रदीपे व्यञ्जना निरूपणां नाम तृतीयालोकः । समाप्तोयं ग्रन्थः । x 5091/2287 श्रृङ्गारमाला श्रीगणेशाय नमः । अरुणिमरविनखचन्द्रं पावकभौमं बुधमरिणभिः । महिमरुक विद्यं मंदेगर्भवतु पदपङ्कजं देव्याः || १ || संसार सर्प मुखमर्दनतार्क्ष्य रूपा ज्ञानतादलपादित मोहकूपाः । · येषां कटाक्षकलिताः फलिता लसन्ति, म मिश्रगुरवः सवतं जयन्ति ।। ३३ ।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy