SearchBrowseAboutContactDonate
Page Preview
Page 942
Loading...
Download File
Download File
Page Text
________________ Calalogue of Sanskrit & Parkuit Manuscripts, Pt. XXI (Appendix) 821 सहस्रणास्यानां फणिपतिरभूखेन न समं, यदा वक्त शक्तस्तदवधि स पातालमभजत् । पराभूतेीतः सरसिजभवस्तिष्ठति ततोनिलीनः कंसारेगहनतरनाभीसरसिजे ॥७।। भाट्ट भट्ट इवापरः करणभुजः शास्त्रे कणादः स्वयं, साक्षादक्षपदो मतेक्षचरणः पातञ्जले प्राञ्जलः । ख्यातः सांख्यमते चिरं गुरुमते सिद्धान्तदीक्षागुरुायांस्तत्तनुजो विभाति भुवनेश्रीविश्वनाथः कृती ।।८।। ततः कनीयान् रघुनाथनामा, विद्वत्सु वन्द्योस्य सुतश्चकास्ति । ततः कनीयानहमस्मि जातः, प्रभाकरो राघवपादसेवः ॥९॥ चापालेन तनुते रसिककानां, प्रीतये किमपि कौतुकमेतत् ॥१०॥ विश्वनाथचरणाम्बुज भक्तिप्राप्त............सन्मतिरुमापतिभक्तः । प्रवृत्तो दुहिं ध्वनिरसविचारार्णवमहं, विगाढु यन्मूदस्तदिह सुमहासाहसविधौ । निराधारस्यारादभिमतविधी काल्पलतिका, जगन्मातस्तावत्तव चरणचिन्तव शरणम् ॥१३॥ अश्रुतेपीह साहित्यदर्शने साहसं मम । निर्वाहयन्तु निपुणाः गुरुपादरजःकणाः ॥१४।। ग्रन्थान्तराद् विशेषो यः स्यादस्मिन्नसो तु गुणगृदय । अवधार्यतां रसज्ञैरजरितरैनरैर्मम किम् ॥१५॥ CLOSING : कदाचित्पुनः लक्षणादिकमपि प्रास्ताम् का नः क्षतिः सर्वथा विलक्षण प्रतीति-उपपादनाय-अतिरिक्तवृत्तिस्वीकार इति निर्गलितोर्थ इति ब्रूमः । विस्तरेण चेयंवृत्तिरस्माभिरलंकाररहम्ये प्रसाधितेत्युपरभ्यत इति शिवम् ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy