SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ 820 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) तस्यानुरञ्जनायैव ग्रन्थं नवरसात्मकम् । चतुमुंजो रचयति स्वपद्यैश्च परैरपि ॥१०॥ CLOSING : यन्नादृतस्त्वमलिना मलिनाशयेन किं तेन चम्पक विषादमुरीकरोषि । 'विश्वाभिरामनवनीरदनीलवेषाः केशाः कुशेशयदृशां कुशलीभवन्तु ।। 5074/2298 रसप्रदीप OPENING: श्रीगुरुभ्यो नमः स्वबिम्बम्बाकुचकुम्भबिम्बे, विलोकमानप्रतिबिम्बमानम् ।। प्रचण्डशुण्डं परितः क्षिपन्तं, हेरम्बमालम्बनमाश्रयेहम् ॥१॥ कलयतु कल्याणचयं, रघुकुलतिलकः कुलोपास्यः । यस्य प्रसादलेशात्कपिभिरकूपारलङ्घनं विहितम् ॥२॥ पुरतः प्रविलोक्य भग्रचापं, परत: कामपिकामकामुकज्याम् । पुलकाञ्चितपीनबाहुदण्डं, रघुबालं कलये दशास्यकालम् ॥३॥ प्रभूत् कुलिकनन्दनः प्रथितवंशदुग्धाम्बुधौ, सुधाकर इवाकरः किल कला कलापस्य यः । रमारमणभावनो भुवनबिन्दुवृदारकः बृजचन्द्रपुरन्दरो विबुधभट्टरामेश्वरः ॥५॥ तस्मादजायत जगत्त्रयगीतकीतिः, श्रीभट्टमाधवबुधो बुधवृन्द वन्द्यः । सद्यः समुद्यदनवद्यसगद्य विद्याविद्योत्तमानधिषणो धिषणोपमेयः ।।६।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy