SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI ( Appendix ) नत्वा गुरुनिष्टदेवान्व्रज्यासारं करोम्यहम् । रसकल्पद्रुमं नाम ग्रन्थं ग्रन्थविदां वरम् ॥३॥ यद्यपि बुधाः पराभिर्व्रज्याभिर्नामतृप्तिमापन्नाः । आस्वादयन्तु चैनं ग्रन्थं ताम्बूलमिव तथापि ॥४॥ प्राद्यः सर्वमहीभुजां प्रतिभटध्वान्तं धर्मद्युती राज्यश्रीनववल्लिवेष्टितभुजस्तम्भद्वयः सद्दयः । अष्टाशाकरिकतालजम रुन्मूच्र्छत्प्रतापानलः, क्ष्माभृन्मौलिलालिताङ् घ्रिरितमाद्दौ लेतिनामाऽभवत् ॥ ५॥ त्रिभुवनजनगीतोद्दामचाप प्रतापचरणकमलनस्रोत्सारितानेकतापः । प्रजनि करव रोच्चै मसलस्कन्धपीठः, सुतनुरसकखानः सूनुरस्मात्क्षतारिः ||६|| यद्दानन्तु जगत्प्रसिद्धमभवद्राज्यानि यद्याचका, राजानः सुलतानशाहसदृशा ये चापरे मानिनः । यद्भृत्याश्च नृपा नृपास्त्वनुचरा यस्य प्रतापो रवि, श्चन्द्रो यस्य यशोऽभ्युदेत्यसकखानासीद्गुणैः सोऽद्भुतः ॥ ७॥ अस्ति स्वस्तिकरः समस्तजगतीवास्तव्यलोकस्य यो, ध्वस्ताः त्रस्त सपत्नमस्तकभरो लक्ष्म्यातिवास्तोष्पतिः । शस्तस्तुत्ययशा निरस्ततिमिरस्तोमो मनस्तस्ततः, शास्ताखाननृपो विहस्तमति भृच्छस्त्रास्त्रशास्त्रार्णवे ||८|| जानामि दानाय सुवर्णशैलं, स्तवाय तावद्वचनानि वेधाः । शायस्तखानस्य यशः प्रताप समाय सोमद्युमणी ससर्ज ||९|| 819
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy