SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ 818 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) संवद्विक्रमभूपस्यभूम्यब्धिवसुचन्द्रकैः । मिते शुचौशुक्लपक्षकतिथौ पूर्णमालिखत् ॥ - 5065/2366 प्रस्तावचिन्तामरिणः OPENING : श्रीगणेशाय नमः । वतिं चन्द्रकलां शिखां दिनमणि दीपं सुवर्णाचलं, रूपं व्यापकमात्मजस्य सहजं दृष्ट्याद्भुतं विस्मयात् । देवक्यानकदुदुभेरुरुजुषः कृष्णस्य नीराजने, चित्रं न्यस्तवदास्थितंदिशतु नः श्रेयांसि कसे जिते ॥१॥ CLOSING: राजानो रसिका बुधा बहुविधाः शिष्टा विशिष्टा जनाः, भक्ता भागवताः पृथकजनशतान्यन्येपि ये केचन । शिष्टं वेकर [नाम] मौनिकुलजाच्छ ण्वन्तु कौतूहलं, दुर्गानन्दनचन्द्रचूडविदुषः प्रस्तावचिन्तामणिम् ॥ COLOPHON: इति श्रीभट्टपुरुषोत्तमात्मजचन्द्र चूडकृते प्रस्तावचिन्तामणी जातिवर्णनं नाम पञ्चमउच्छ्वासः। संवत् १९१३ आसाढ़ शुक्ला १२ गुरुवासरे ।। Post-Colophonic: 5066/2279 रसकल्पद्रुम OPENING वन्दे तत्किमपि ज्योतिरतिचित्रं चिदाप्तये । यत्स्मृतेरेव भूयांसि तमांसि हरति द्रुतम् ॥१॥ आदर्शप्रतिबिम्बवत्त्रिगुणभागुत्पत्तिमध्यात्ययं, कुर्वन्निविकृतिप्रतीतममलैः सत्वेन यद्योगिभिः । प्रास्ते सन्निहितं स्ववत्श्रुतिसुधी वाचामगम्यं सदा, ज्योतिस्तत्परमं नमामि करणव्यापारपारे स्थितम् ।।२।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy