SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XXI (Appendix) 817 COLOPHON: इति श्रीमद्विद्वन्मुकुटालङ्कारहीरवरश्रीमत्सिद्ध श्वरसूरिसूनु-श्रीमद्रामचन्द्रपण्डितविरचितो. वृत्ताभिरामनामायं ग्रन्थः समाप्त ॥ श्री॥ 5034/2318 अलंकारमुक्तावलो OPENING : श्रीगणेशाय नमः । • सन्मूलप्रकृतिः प्रकशितशतानंदो दधानः क्षमा, कृष्णाद्यापि सुमन्तुनैकगुरुताशाली न यन्पूज्यताम् । सवृत्तिदधदात्मभूतनयतामारुन्धते यस्य तामाचार्याः प्रथमो गिरां विजयते विद्वान्स लक्ष्मीधरः ॥१॥ नानापक्षविभावनकुतुकमलङ्कारकौस्तुभे कृत्वा।। सुखबोधाय शिशूनां क्रियते मुक्तावली तेषाम् ॥२॥ : CLOSING : अप्पादेयतां नवो लवणिमा सीदन्ति गात्रणि किंरज्यन्ते नहि मानसानि विषये प्रत्यग्निरुद्धात्मनाम् । घिग्वृत्ति मनसः स्पृहां तरलितां लभ्ये तवायं मया, प्रेयानित्य चलाधिराजदुहितुश्चिन्ताचिरं पातु वः । इह जगदंबिकाया: शिवदर्शने विस्मयश्रममतिनिवेदोत्कण्ठानां शबलत्वं कविनिष्ठगौरीविषयकभावस्यांगमिति सर्व शिवम् । ऋद्यावधानतरलामवदानवृत्तां, मुक्तावली गुणगणग्रंथितामनः । कण्ठे निधाय विबुधा............वहन्तु, शश्वत्सभाजनसभाजनभा-जनत्वम् ॥१॥ श्रीमन्महीमहिततत्तदसीमधीमन्, मूर्धन्यताकलनसंगतधन्यताकः । लक्ष्मीधरोयमुदसूत मुदं प्रसूतां, विश्वेश्वरस्य कृतिरस्य चिरस्य लोके । इत्यलंकारमुक्तावली समाप्ता ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy