SearchBrowseAboutContactDonate
Page Preview
Page 937
Loading...
Download File
Download File
Page Text
________________ 816 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) OPENING : 5021/3270 वृत्ताभिरामः श्रीगणेशाय मः । श्रीसीतारामाभ्यां नमः । श्रीमत्सीतारमणं सुरनुतचरणं जगत्त्रयीशरणम् । प्रणताभीतिवितरणं निरूपमकरणं नमामि भवहरणम् ॥१॥ करुणाीकृतनयनं, सुहसितवदन, स्मरादिरिपुदमनम् । दासमनोमलशमनं निजमूखदशनं स्वदैशिकं वन्दे ॥२॥ श्रीपिङ्गलाद्युक्तलक्ष्म, छन्दोज्ञानस्य सिद्धये । वृत्ताभिरामनामाऽयं ग्रन्थो रामेण रच्यते ॥३॥ छन्दोज्ञानं विना काव्यमुपहासास्पदं भवेत् । वृत्तलक्ष्म ततो ज्ञेयं काव्यज्ञैः रसिकैः सदा ॥४॥ CLOSING: पञ्चाध्यायनिबन्धोयं, तस्मिन्नामे तु परिमात्रामेरुरयम् । भाषा मात्रा छंदो वक्र, द्वितीके मुणमिते तु समवृत्तम् ॥१॥ अर्धसमं तु ये स्यात्प्रस्तारादिक्रिया तु पञ्चके । परिभाषातत्वमितायाणां , नव च सप्तलघुसमके ॥२॥ लामन्यानि त्रीणि वक्र पञ्च क्रमादथोक्ताद्या । एककमाद्य पञ्चसु पञ्चवै द्वै चायं चत्वारि ॥३॥ रूद्रा भूपा बुद्धया दश नव षट्-पञ्च षट् गजवेदाः । श्रीणि द्वद्वैत्रीणिश्रुतयस्त्रीण्यश्विनौ दृशौ रुद्राः ।।४।। एवं षट् सप्तत्यायुक् छंदः शतमथो चतुस्त्रिशत् । अन्त्या मिलिता संख्यास्मिन् पञ्च त्रिंशदधिकशतयुगलम् ॥१॥ श्रीमान्कृष्णात्रिगोत्रो. बुधवरमहितो, याजुषो रामसूनु, योगी सिद्धेश्वराख्यो सकलहितकरः तत्सुतोरामचन्द्रः । ग्रन्थो वृत्ताभिरामाभिध इहरचितस्तेन शाकेरसाब्धि । भामृद्भसंमिते (१७४६) श्री रघुवरपदयोरपितस्तारणोब्दे ।।६।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy